________________
२००
अष्टसहस्त्रीतात्पर्यविवरणम् पीताकारस्य नीलाकारस्य च सद्भावसिद्धौ परस्परापेक्षयानेकत्वसिद्धरनेकचैतन्यव्याप्तस्यानेकाकारस्य चित्रज्ञानस्यान्तरेकानेकात्मकत्वसाधने निदर्शनत्वोपपत्तेः ।
[साङ्ख्यः सुखादिकमचेतनं स्वीकरोति तस्य विचारः क्रियते] स्यान्मतं-सुखादीनां चैतन्यं व्यापकं भवत् किमेकेन स्वभावेन भवत्यनेकेन स्वभावेन वा ? यद्येकेन तदा तेषामेकस्वरूपत्वापत्तिः । अथानेकेन तदा सोऽप्यनेकस्वभावः परेणानेकेन स्वभावेन व्यापनीय इत्यनवस्था । अथैकादृशेन स्वभावेन सुखादयश्चैतन्येन व्याप्यन्ते तदानेकेन स्वभावेन सजातीयेनेत्युक्तं स्यात् । तत्र च सैवानवस्था । न च गत्यन्तरमस्ति येन सुखादिव्याप्यैकं चैतन्यं सिद्धयेदिति । तदेतच्चित्रज्ञानेऽपि समानम् । तस्य पीताद्याकारव्यापिनः स्वयं संवेदनान्न दोष इति चेत्, सुखादिव्यापिनश्चैतन्यस्य सह क्रमेण च स्वयं संवेदनात्कथमुपालम्भः स्यात् ? न हि दृष्टेऽनुपपन्नं नाम । न च सुखादीनां चैतन्यव्याप्तत्वसंवेदनं भ्रान्तम्, अचेतनत्वग्राहिप्रमाणाभावात् । अचेतनाः सुखादय, उत्पत्तिमत्वाद् घटादिवदित्यनुमानं सुखाद्यचेतनत्वग्राहीति चेत्, तस्य प्रत्यक्षबाधितविषयत्वात् चित्समन्वितानामेव सुखादीनां स्वसंवेदनप्रत्यक्षे सर्वदा प्रतिभासनात् । अनुमानविरुद्धश्च पक्षः तथा हि-चेतनाः सुखादयः, स्वसंवेद्यत्वात् पुरुषवत् । पुरुषसंसर्गात्तेषां स्वसंवेद्यत्वात्स्वतः संवेद्यत्वमसिद्धमिति चेत्,
अष्टसहस्त्रीतात्पर्यविवरणम्
अन्तरिति षष्ठ्यन्तमव्ययं अन्तस्तत्त्वस्येत्यर्थः । ननु अनेकचैतन्यव्याप्तानेकाकारस्य चित्रज्ञानस्य दृष्टान्तत्वोक्तिरसङ्गतानेकाकाराणां स्वाश्रयाश्रितत्वरूपसंवलनाया एव चित्रत्वव्यवहारप्रयोजकत्वादिति चेत, न, अत्र व्यवहारस्यासाध्यत्वात्कथञ्चिदेकानेकात्मकत्वस्यैव तत्त्वात्, हेतोश्च तत्र तथाबुद्धेरेवोपन्यासात्, सा च ययापेक्षया तया साध्यमपीत्यदोषात्, नानाश्रयेषु नानाकारकृतश्चित्रत्वव्यवहारोऽपि सामान्यविवक्षयोपपद्यत एवेत्थमेव पृथिव्यादौ नानारूपवत्त्वस्य धान्यराशौ च नानाधान्यत्वस्य व्यवहारो नानुपपन्न इति दिग् । चित्राद्वैतवादी संवेदनाद्वैतवादिनं प्रत्याह-स्यान्मतमिति । तदानेकेनेति एकदेशवचनादेवानेकसजातीयत्वस्य च सिद्धरित्यर्थः । चित्रज्ञानप्रतिबन्द्यैवैतत् समाधत्ते तदेतदित्यादि । अवच्छिन्नपीताद्यानेकाकारस्वभावमिवानवच्छिन्नसुखाकारस्वभावं ज्ञानमनुभूयमानं तत्तदाकाराणां व्याप्यवृत्तित्वमव्याप्यवृत्तित्वं च गृह्णन्न केनापि निषेद्धं शक्यमिति भावः ।