________________
१९९
प्रथमो भागः [परि० १-का० ७] इति । न पुनरिदमपि
किं नु स्यादेकता न स्यात्तस्यां चित्रमतावपि । यदीदं रोचते बुद्धयै चित्रायै तत्र के वयम् ॥ इति ।
[निरंशैकज्ञानवादी बौद्धश्चित्राद्वैतवादिनं निराकरोति]
ननु चैकस्यां मतौ चित्रतापायेऽपि संवेदनमात्रस्य भावान्न स्वरूपस्य स्वतो गतिविरुद्ध्यते । संवेदनमात्रस्य त्वपाये सा विरुद्धयेतेति चेत्, तदभावेऽपि नानापीतादिप्रतिभाससद्भावात्तदविरोधात् । नन्वेवं 'नीलवेदनस्यापि प्रतिपरमाणु भेदान्नीलाणुसंवेदनैः परस्परं भिन्नैर्भवितव्यम्, तत्रैकनीलपरमाणुसंवेदनस्याप्येवं वेद्यवेदकसंविदाकारभेदात्त्रितयेन भवितव्यम् । वेद्याकारादिसंवेदनत्रयस्यापि प्रत्येकमपरस्ववेद्याकारादिसंवेदनत्रयेण, इति परापवेदनत्रयकल्पनादनवस्थानान्न क्वचिदेकवेदनसिद्धिः संविदद्वैतविद्विषाम् । क्वचिदप्येकात्मकत्वानभ्युपगमे च कुतो नानात्मव्यवस्था ? वस्तुन्येकत्रापरैकवस्त्वपेक्षयानेकत्वव्यवस्थोपपत्तेः । क्वचिदैक्योपगमे वा कथं चित्रमतौ नैक्यमविरुद्धं ? चित्राकारापायेऽपि तस्य सम्भवात्' । इति कश्चित् सोऽप्यप्रेक्षापूर्ववादी, तथा सति चित्रज्ञाने संविदाकारवदेकस्य
अष्टसहस्त्रीतात्पर्यविवरणम्
पुनरर्थ इत्यपेरर्थः । यदीदं नानाकारभ्रमजनकत्वं स्वयमनाद्यविद्योपकल्पितेभ्योऽर्थेभ्यो रोचते तत्र के वयं विचारका भवामः ? न केचन, अविद्याविलासनिवृतौ विचारस्याक्षमत्वादिति भावः । किन्नु इति तस्यां चित्रमतावपि नु इति वितर्के एकता किं स्यात् ? फलितमाहन स्याद् अनेकाकारविरोधादिति भावः । यदीदम्, अनेकाकारविरुद्धैकत्वभ्रमजनकत्वं चित्रायै बुद्धयै रोचते तत्र के वयं विचारका न केचन पर्यायार्थविरोधिद्रव्यार्थादेशकान्तस्य संवृत्युपकल्पितस्य विचारापरावर्तनीयत्वादिति भावः । क्वचिदेकत्रेति नानैकत्वविषयकापेक्षाबुद्ध्यैवानेकत्वस्योत्पत्तेरभिव्यक्तेर्वा । एतत्पक्षद्वयविचारोऽस्मत्कृतनयामृततरङ्गिणीतोऽवसेयः । तथा सतीति अनेकत्वप्रयोजकापेक्षाबुद्धिहेतुत्वेनैकत्वसाधने संविदाकारवत् पीताद्याकारे प्रत्येकमेकत्वसिद्धौ तत्समूहाश्रयानेकचैतन्यदृष्टान्तेनैकत्राप्यनेकाकारसिद्धरित्यर्थः ।
१. क्वचिदैक्योपगमे वेति अष्टसहस्रीसम्मतः पाठः ।