________________
१९८
अष्टसहस्त्रीतात्पर्यविवरणम् [चित्राद्वैतवादी चित्रज्ञानं एकरूपं साधयितुं प्रयतते] स्यान्मतं-'सुखादिचैतन्यमसङ्कीर्णविशेषात्मकमेव न पुनरेकात्मकं, सुखचैतन्यादाह्लादनाऽऽकारान्मेयबोधनाकारस्य विज्ञानस्यान्यत्वाद्, विरुद्धधर्माध्यासस्यान्यत्वसाधनत्वाद्, अन्यथा विश्वस्यैकत्वप्रसङ्गात्' इति तदसत्, चित्रज्ञानस्याप्येकात्मकत्वाभावप्रसङ्गात् पीताकारसंवेदनस्य नीलाद्याकारसंवेदनादन्यत्वात्, तद्वद्विरुद्धधर्माध्यासात् । यदि पुनरशक्यविवेचनत्वात्पीताद्याकारसंवेदनमेकात्मकमुररीक्रियते तदा सुखादिसंवेदनेन कोऽपराधः कृतः ? तस्याप्यशक्यविवेचनत्वादेवैकात्मकत्वोपपत्तेः, पीताद्याकाराणामिव सुखाद्याकाराणां चैतन्यान्तरं नेतुमशक्यविवेचनत्वसद्भावात् ।
[माध्यमिकबौद्धः कथयति ज्ञानं निरंशमेकरूपमिति] तर्खेकात्मकमेव सुखादिचैतन्यं न पुनरसङ्कीर्णविशेषात्मकमित्यपि न मन्तव्यं, चित्रज्ञानस्याप्यसङ्कीर्णविशेषात्मकत्वाभावप्रसङ्गात् । तथा च सति न तच्चित्रमेकज्ञानवत् । चित्रज्ञाने पीताद्याकारप्रतिभासस्याविद्योपकल्पित्वादेकात्मकत्वमेव वास्तवमिति चेत्, कथमेकानेकाकारयोः प्रतिभासाविशेषेऽपि वास्तवेतरत्वप्रविवेकः? एकाकारस्यानेकाकारेण विरोधात्तस्यावास्तवत्वे कथमेकाकारस्यैवावास्तवत्वं न स्यात् ? स्वप्नज्ञानेऽनेकाकारस्यावास्तवस्य प्रसिद्धेश्चित्रज्ञानेऽपि तस्यावास्तवत्वं युक्तं कल्पयितुमिति चेत्, केशादावेकाकारस्याप्यवास्तवत्वसिद्धेस्तत्रावास्तवत्वं कथमयुक्तम् ? पीताद्याकारस्य संवेदनादभेदेऽनेकत्वविरोधाद् भेदे प्रतिभासासम्भवात्, प्रतिभासे वा संवेदनान्तरत्वापत्तेरवास्तवत्वमेवेति
चेत्, तत एवैकाकारस्यावास्तवत्वमस्तु, तस्यापि पीताद्याकारप्रतिभासेभ्योऽनर्थान्तरतायामेकत्वविरोधादर्थान्तरतायां संवित्त्यभावात्, संवित्तौ वा ज्ञानान्तरत्वप्रसक्तेविशेषाभावात् । ततो न चित्रज्ञानेऽनेकाकारप्रतिभासस्यैव प्रेक्षावद्भिरवास्तवत्वं शक्यं कल्पयितुं, येनेदमेवाभिधीयमानं शोभेत
पकिं स्यात्सा चित्रतैकस्यां न स्यात्तस्यां मतावपि ।। यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम् १॥ [प्रमाणवार्तिक २.२१०]
- अष्टसहस्त्रीतात्पर्यविवरणम् नीलपीताद्याकारभेदेनैकस्यां व्यक्तौ किं स्यात् ? फलितमाह-न स्यात् तस्यां मतावपि किं