________________
प्रथमो भागः [परि. १-का. ७]
१९७
यावद् बुद्धो न सर्वज्ञस्तावत्तद्वचनं मृषा । यत्र क्वचन सर्वज्ञे सिद्धे तत्सत्यता कुतः ? ॥४॥ अन्यस्मिन्न हि सर्वज्ञे वचसोऽन्यस्य सत्यता ।
सामानाधिकरण्ये हि तयोरङ्गाङ्गिता भवेत् ॥५॥ [तत्त्वसङ्ग्रहः-३२३०-३४] इति तन्निरस्तं, भगवतोऽर्हत एव युक्तिशास्त्रविरोधिवाक्त्वेन सुनिश्चितासम्भवद्बाधकप्रमाणत्वेन च सर्वज्ञत्ववीतरागत्वसाधनात् । ततस्त्वमेव महान् मोक्षमार्गस्य प्रणेता नान्यः कपिलादिः ॥६॥ यस्मात्
त्वन्मतामृतबाह्यानां सर्वथैकान्तवादिनाम् । आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते ॥७॥
[जिनधर्मोऽमृतमस्तीति जैनाः ब्रुवन्ति] त्वन्मतमनेकान्तात्मकं वस्तु तज्ज्ञानं च, तदेवामृतम्, अमृतस्य मोक्षस्य कारणत्वात्, सर्वथा निर्बाधत्वेन परितोषकारित्वाच्च । ततो बाह्याः सर्वथैकान्तास्तदभिनिवेशिनश्च वादिनः । ते चाप्ताभिमानदग्धा एव विसंवादकत्वेन तत्त्वतोऽनाप्तत्वाद् वयमाप्ता इत्यभिमानेन स्वरूपात्प्रच्यावितत्वाद्दग्धा इव दग्धा इति समाधिवचनत्वात्, तेषां स्वेष्टस्य सदायेकान्तस्य दृष्टबाधनात् ।
(भा०) अनेकान्तात्मकवस्तुसाक्षात्करणं बहिरन्तश्च सकलजगत्साक्षीभूतं विपक्षे प्रत्यक्षविरोधलक्षणमनेन दक्षयति ।
सदायेकान्तविरोधस्यानेकान्तात्मकवस्तु साक्षात्करणलक्षणत्वाद्, बहिरिवान्तरपि तत्त्वस्यानेकान्तात्मकतया सकलदेशकालवर्तिप्राणिभिरनुभवनात् सुनिश्चितासम्भवबाधकप्रमाणत्वसिद्धेः ।
(भा० ) न हि किञ्चिद्रूपान्तरविकलं सदसन्नित्यानित्यायेकान्तरूपं संवेदनमन्यद्वा संपश्यामो यथात्र प्रतिज्ञायते, चित्रज्ञानवत्कथञ्चिदसङ्कीर्णविशेषैकात्मनः सुखादिचैतन्यस्य वर्णसंस्थानाद्यात्मनः स्कन्धस्य च प्रेक्षणात् ।
अष्टसहस्त्रीतात्पर्यविवरणम् संवेदनाद्वैतवाद्याह चित्रज्ञान इत्यादि । किं स्यादिति साऽनुभूयमाना चित्रता १. प्रेषणात् इति पाठान्तरम् ।