________________
१९६
अष्टसहस्त्रीतात्पर्यविवरणम् व्यवह्रियतेऽभावे चापरिच्छिन्नस्तदर्शनं साधकतममिति चेत्, सन्निकर्षः साधकतमोऽस्तु, भावाभावयोस्तद्वत्ता साधकतमत्वमिति वचनात् [ ] । न हि सन्निकर्षस्य भावे भाववत्त्वमभावेऽभाववत्त्वमर्थपरिच्छित्तेरप्रतीतम् । नाप्यर्थस्यान्यत् परिच्छिन्नत्वं, तत्परिच्छित्त्युत्पत्तेः । परिच्छित्तिरुत्पन्ना चेत्, परिच्छिन्नोऽर्थ उच्यते । अथ निर्विकल्पक दृष्टौ सत्यामर्थस्य परिच्छित्तिनिश्चयात्मकार्थपरिच्छेदव्यवहारहेतुरुत्पद्यते नासत्याम्, अतस्तस्याः साधकतमत्वमिति तवाकूतं तदपि न समीचीनं, सन्निकर्षादेव तदुत्पत्त्यविरोधात् । कथमचेतनात्सन्निकर्षाच्चेतनस्यार्थनिश्चयस्योत्पत्तिर्न विरुध्यते ? इति चेत्, तवापि कथमचेतनादिन्द्रियादेरविकल्पदर्शनस्य चेतनस्योत्पत्तिरविरुद्धा ? चेतनान्मनस्कारादिन्द्रियादिसहकारिणो दर्शनस्योत्पत्तिरिति चेत्, तर्हि चेतनादात्मनः सन्निकर्षसहकारिणोऽर्थनिश्चयोत्पत्तिरपि कथं विरुध्यते ? यतः स्वार्थव्यवसायात्मकोऽधिगमो न भवेत् ।
__ [तर्कस्य प्रमाणतां साधयन्ति जैनाचार्याः] स च साकल्येन साध्यसाधनसम्बन्धस्तर्कादेवेति प्रमाणं तर्कः, स्वार्थाधिगमफलत्वात् समारोपव्यवच्छेदकत्वात्संवादकत्वाच्चानुमानादिवत् । [एकान्तवादिनां मतेऽनुमानमपि न सिद्ध्यति अतस्तेऽनेकान्तमते बाधामुद्भावयितुं नार्हति]
ततः स्याद्वादिनां व्याप्तिसिद्धरस्त्यनुमानं, न पुनरेकान्तवादिनां, यतोऽनुमानसिद्धेन सर्वथैकान्तेनानेकान्तस्य बाधाकल्पना स्यात्, इत्यप्रमाणसिद्धेनापि बाधा कल्पनीयैव परैः, अन्यथा स्वमतनियमाघटनात् । तथा सति सूक्तं 'परमतापेक्षं विशेषणं प्रसिद्धेन न बाध्यते' इति । एतेन यदुक्तं भट्टेन
Tनरः कोऽप्यस्ति सर्वज्ञः स तु सर्वज्ञ इत्यपि । साधनं यत्प्रयुज्येत प्रतिज्ञामात्रमेव तत् ॥१॥ [तत्त्वसङ्ग्रहः-३२३०] सिसाधयिषितो योऽर्थः सोऽनया नाभिधीयते । यस्तूच्यते न तत्सिद्धौ किञ्चिदस्ति प्रयोजनम् ॥२॥ [तत्त्वसङ्ग्रहः-३२३१] यदीयागमसत्यत्वसिद्धौ सर्वज्ञतोच्यते । न सा सर्वज्ञसामान्यसिद्धिमात्रेण लभ्यते ॥३॥
- अष्टसहस्त्रीतात्पर्यविवरणम् यद्भावे यद्भावः यदभावे च यदभावस्तं प्रति तस्य साधकतमत्वमित्यर्थः ॥६॥