________________
प्रथमो भागः [परि०१-का०६]
१९१ विप्रतिषेधात् ।
न पुनरिच्छाविषयीकृतमिष्टं, प्रक्षीणमोहे भगवति मोहपर्यायात्मिकायास्तदिच्छायाः सम्भवाभावात् । तथा हि-नेच्छा सर्वविदः शासनप्रकाशननिमित्तं, प्रणष्टमोहत्वात् । यस्येच्छा शासनप्रकाशननिमित्तं, न स प्रणष्टमोहो यथा किञ्चिज्ज्ञः । प्रणष्टमोहश्च सर्ववित्प्रमाणतः साधितस्तस्मान्न तस्येच्छा शासनप्रकाशननिमित्तम् इति केवलव्यतिरेकी हेतुनिराकूतवाचं साधयति, अव्यभिचारात् । न सर्वविदिच्छामन्तरेण वक्ति, वक्तृत्वादस्मदादिवदित्यनेन निराकूतवाचो विप्रतिषेध इति चेत्, नायं नियमोऽस्ति । तदभ्युपगमे को दोष इति चेत् ।।
(भा०) नियमाभ्युपगमे सुषुप्त्यादावपि निरभिप्रायप्रवृत्तिर्न स्यात् । न हि सुषुप्तौ गोत्रस्खलनादौ वाग्व्याहारादिहेतुरिच्छास्ति ।
(भा०) प्रतिसंविदिताकारेच्छा तदा सम्भवन्ती पुनः स्मर्येत वाञ्छान्तरवत् ।
न ह्यप्रतिसंविदिताकारेच्छा सम्भवति या पश्चान्न स्मर्यते । पूर्वकालभाविनीच्छा तदा वागादिप्रवृत्तिहेतुरप्रतिसंविदिताकारानुमेया सम्भवत्येवेति चेत्, किं पुनस्तदनुमानम् ? विवादाध्यासिता वागादिप्रवृत्तिरिच्छापूर्विका, वागादिप्रवृत्तित्वात्, प्रसिद्धेच्छापूर्वकवागादिप्रवृत्तिवदिति चेत्, न हेतोरप्रयोजकत्वात् । यथाभूतस्य हि जाग्रतोऽनन्यमनसो वा वागादिप्रवृत्तिरिच्छापूर्विका प्रतिपन्ना देशान्तरे कालान्तरे च तथाभूतस्यैव तत्प्रवृत्तिरिच्छापूर्विका साधयितुं शक्या न पुनरन्यादृशोऽतिप्रसङ्गात् । न च सुषुप्तस्यान्यमनस्कस्य वा तत्प्रवृत्तिरिच्छापूर्वकत्वेन व्याप्तावगता, तदवगतेरसम्भवात् । सा हि स्वसन्ताने तावन्न सम्भवति, सुषुप्त्यादिविरोधात् । सुषुप्तोऽन्यमनस्कश्च प्रवृत्तिमिच्छापूर्विकामवगच्छति चेति व्याहतमेतत् । पश्चादु
अष्टसहस्त्रीतात्पर्यविवरणम्
महिम्नेत्यर्थः । अनिर्वचनीयप्रभावास्पदत्वं व्यङ्ग्यम् । क्वचिदविप्रतिषेधादिति सुषुप्त्यादौ निराकृतवाचोऽविगानेनोपलम्भादित्यर्थः । पुनः स्मर्येतेति इच्छानुभवस्येच्छास्मृत्तौ हेतुत्वादित्पर्थः । न च स्मर्यते सुप्तोत्थितेन तस्मात्सुषुप्तावनाकृतवचनहेतुः प्रतिसंविदिताकारेच्छा नास्तीति भावः । तीज्ञातनष्टा सा तदा भविष्यतीत्याशङ्कते-अप्रतिसंविदिताकारेत्यादि