________________
१९०
अष्टसहस्त्रीतात्पर्यविवरणम् [यत्नेन परीक्षितकार्याणि कारणान्यनुवर्तते] (भा०) यत्नतः परीक्षितं कार्यं कारणं नातिवर्तते इति चेत् स्तुतम्
प्रस्तुतं, व्यापारादिविशेषस्यापि किञ्चिज्ज्ञरागादिमदसम्भविनो यत्नतः परीक्षितस्य भगवति ज्ञानाद्यतिशयानतिवृत्तिसिद्धेः । एतेन यत्नतः परीक्षितं व्याप्यं व्यापकं नातिवर्तते इति ब्रुवतापि स्तुतं प्रस्तुतमित्युक्तं वेदितव्यं, पुरुषविशेषत्वादेः स्वभावस्य व्याप्यस्य सर्वज्ञत्वव्यापकस्वभावानतिक्रमसिद्धस्तद्वदविशेषात् ।
(भा०) ततोऽयं प्रतिपत्तुरपराधो नानुमानस्येत्यनुकूलमाचरति ।
मन्दतरधियां धूमादिकमपि परीक्षितुमक्षमाणां ततो धूमध्वजादिबुद्धेरपि व्यभिचारदर्शनात् । प्रज्ञातिशयवतां तु सर्वत्र परीक्षाक्षमाणां यथा धूमादि पावकादिकं न व्यभिचरति तथा व्यापारव्याहाराकारविशेषः क्वचिद्विज्ञानाद्यतिशयमपीत्यनुकूलाचरणम् । एवं युक्तिशास्त्राविरोधिवाक्त्वं भगवतोऽर्हत एव सर्वज्ञत्वं साधयतीत्यभिधाय,
[सर्वे सत्यहेतवोऽर्हति भगवति एव सर्वज्ञत्वं साधयति नान्येषु] (भा०) तदेवं तत् सुनिश्चितासम्भवबाधकप्रमाणत्वमहत्येव सकलज्ञत्वं साधयति नान्यत्रेत्यविरोध इत्यादिना स्पष्टयति ।
स्वामीति शेषः यद्यस्मादविरोधः सुनिश्चितासम्भवद्बाधकप्रमाणत्वं त्वय्येव तस्माच्च त्वमेव स इत्यभिधानसम्बन्धात । स एवाविरोधः कतः सिद्धः ? इत्यारेकायां यदिष्टं ते प्रसिद्धेन न बाध्यते इत्यभिधानात् ।
[इच्छामन्तरेणापि भगवतः वाचः निर्दोषा सन्ति] (भा०) तत्रेष्टं मतं शासनमुपचर्यते, निराकूतवाचोऽपि क्वचिद
अष्टसहस्रीतात्पर्यविवरणम् इति नानुपपत्तिरिति मनसिकृत्य आह भाष्यकृत्-यत्नत इत्यादि । यत्नतः परीक्षितं= सूक्ष्मेक्षिकया विशेष पर्यवसायितम्, कार्यं कारणं नातिवर्त्तते कारणव्यभिचारशङ्कास्पदं न भवतीत्यर्थः । स्तुतं प्रस्तुतमिति अस्माभिः प्रकृतं त्वयाऽभीष्टत्वेन स्तुतिविषयीकृतमित्यर्थः । अनतिवृत्तिः=अव्यभिचारः । उपचर्यत इति अत्यन्ततिरस्कृतवाच्यध्वनि