________________
प्रथमो भागः [ परि० १-का. ६]
१८९ ____ (भा०) न चैवं वादिनः किञ्चिदनुमानं नाम, निरभिसन्धीनामपि बहुलं कार्यस्वभावानियमोपलम्भात्, सति काष्ठादिसामग्रीविशेषे क्वचिदुपलब्धस्य तदभावे प्रायशोऽनुपलब्धस्य मण्यादिकारणकलापेऽपि सम्भवात् । यज्जातीयो यतः संप्रेक्षितस्तज्जातीयात्तादृगिति दुर्लभनियमतायां धूमधूमकेत्वादीनामपि व्याप्यव्यापकभावः कथमिव निर्णीयेत ? वृक्षः शिंशपात्वादिति लताचूतादेरपि क्वचिदेव दर्शनात् प्रेक्षावतां किमिव निःशङ्कं चेतः स्यात् ? तदेतददृष्टसंशयैकान्तवादिनां विदग्धमर्कटानामिव स्वलाङ्गुलभक्षणम् ।
ननु च काष्ठादिसामग्रीजन्योऽग्निर्यादृशो दृष्टो न तादृशो मण्यादिसामग्रीप्रभव इति यज्जातीयो यतो दृष्टः स तादृशादेव न पुनरन्यादृशादपि, यतो धूमपावकयोाप्यव्यापकभावो न निर्णीयते, तथा यादृशं चतत्वं वक्षत्वेन व्याप्तं तादृशं न लतात्वेन, यतः शिंशपात्ववृक्षत्वयोरपि व्याप्यव्यापकभावनियमो दुर्लभः स्यात् इति कश्चित्सोऽपि प्रतीतेरपलापकः, कार्यस्य तादृशतया प्रतीयमानस्यापि कारणविशेषातिवृत्तिदर्शनात् ।
- अष्टसहस्रीतात्पर्यविवरणम् दर्शनात् विशेषहेतावपि तद् दृष्टान्तोपष्टम्भेन व्यभिचारसंशयोद्भावनेऽनुमानमात्रोच्छेदप्रसङ्ग इत्याह-न चैवं वादिन इति निरभिसन्धीनामित्यनन्तरम् अनुमानानामिति विपरिणतस्यानुषङ्गः, निर्गतोऽभिसन्धिर्विशेषाभिप्रायो येभ्यस्तेषामनुमानानां वह्निचूतत्वादीनां ज्ञायमानलिङ्गानामपि । बहुलं= भूम्ना, कार्यस्वभावानियमस्य= कार्यस्वभावप्रतिबद्धव्याप्त्यभावस्य= उपलम्भा=अन्यत्र तादृगनुमानसहस्रेऽप्यनाश्वासप्रसङ्गादित्यर्थः, दुर्लभविनियमतायां विशिष्टनिश्चयदौर्लभ्येऽकाष्ठजातीयादपि वह्निजातीयदर्शनादित्यर्थः । कथमिव निर्णीयेतेति अवह्निजातीयादपि धूमजातीयसम्भावनादित्यर्थः । वृक्षः शिंशपात्वादिति इत्यपि कथमिव निर्णयेतेति योजनीयम् । लतेति चूतादेवृक्षत्वव्यभिचारित्वेन तज्जातीयतया शिंशपायामपि वृक्षत्वव्यभिचारसंशयसम्भवादित्यर्थः । अदृष्टेति अदृष्टे वस्तुन्येकान्ततः संशयवादिनां सौगतानामित्यर्थः । सोऽपि प्रतीतेरपलापकः सोऽपि=सौगतः प्रतीयमानापह्नवकारी, कार्यस्येति कार्यस्य वद्यादेः, तादृशतया=वह्नित्वादिनैकजातीयतया । प्रतीयमानस्यापि ज्ञायमानस्यापि, कारणविशेषस्य काष्ठादेः, अतिवृत्तेः=अतिक्रमस्य दर्शनात् नन काष्ठादिजन्यतावच्छेदकतया वहनौ वैजात्यं कल्पयिष्यते तदवच्छिन्नादेव कारणविशेषोऽनुमास्यत इत्येवं न प्रतीत्यपलापो, विशेषापरिज्ञानं तु पुरुषदोषो न तु वस्तुदोष