________________
१८८
अष्टसहस्त्रीतात्पर्यविवरणम् रागादिमत्यज्ञे प्रसिद्धेः प्रक्षीणदोषे भगवति निवृत्तेः, अस्य यथार्थप्रतिपादनाभिप्रायतानिश्चयात् । कुतश्चायं सर्वस्य विचित्राभिप्रायतामदृश्यां व्यापारादिसाङ्कर्यहेतुं निश्चिनुयात् ? शरीरित्वादेर्हेतोः स्वात्मनीवेति चेत्, तत एव सुगतस्यासर्वज्ञत्वनिश्चयोऽस्तु । तत्रास्य हेतोः सन्दिग्धविपक्षव्यावृत्तिकत्वान्न तन्निश्चयः । शरीरी च स्यात्सर्वज्ञश्च, विरोधाभावात्, विज्ञानप्रकर्षे शरीराद्यपकर्षादर्शनादिति चेत्, तत एव सर्वज्ञस्य विचित्राभिप्रायतानिश्चयोऽपि मा भूत्, तत्रापि प्रोक्तहेतोः सन्दिग्धविपक्षव्यावृत्तिकत्वाविशेषात् । सोऽयं विचित्रव्यापारादिकार्यदर्शनात्सर्वस्य विचित्राभिसन्धितां निश्चिनोति, न पुनः कस्यचिद्वचनादिकार्यातिशयनिश्चयात् सर्वज्ञत्वाद्यतिशयमिति कथमनुन्मत्तः ? ।
कैमर्थक्याच्चास्य सन्तानान्तरस्वसन्तानक्षणक्षयस्वर्गप्रापणशक्त्यादेविशेषस्येष्टिः ?, विप्रकृष्टस्वभावत्वाविशेषात्, वेद्यवेदकाकाररहितस्य वेदनाद्वैतस्य वा विशेषस्य प्रमाणभूतस्य जगद्धितैषिणः शास्तुस्तायिनः शोभनं गतस्य सम्पूर्णं वा गतस्य पुनरनावृत्त्या सुष्ठ वा गतस्य विशेषस्येष्टिः ? सर्वत्रानाश्वासाविशेषात् ।
अष्टसहस्रीतात्पर्यविवरणम्
सिद्धयत्येवेति भावः । ननु असिद्धमेतद्विपरीतव्याप्तेरत आह-कुतश्चायमिति तत्र सुगते अस्य=शरीरित्वादेः, सन्दिग्धविपक्षव्यावृत्तिकत्वात् अप्रयोजकत्वाहितव्यभिचारसंशयास्कन्दितत्वादित्यर्थः । अप्रयोजकत्वबीजविपक्षबाधकतर्काभावप्रचिकटयिषयाऽऽहविज्ञानप्रकर्ष इति । प्रतिबन्द्या समाधत्ते तत एवेत्यादि तत एव प्रयोजकत्वाहितव्यभिचारसंशयादेव । दुर्बलबलवदनुमानयोरविशेषापन्नं प्रतिवादिनमाक्षिपति-सोऽयमित्यादि कथमनुन्मत्त इति उन्मत्त एवेत्यर्थः । आक्षेपान्तरमाह-कैमर्थक्याच्चेत्यादि कैमर्थक्याच्च किमर्थाच्च, सन्तानान्तरे स्वभिन्नयज्ञदत्तादिसन्ताने, तथा स्वसन्ताने क्षणक्षयस्य स्वर्गप्रापणशक्त्यादेश्च दानादिक्षणभिन्नतया । विशेषस्येष्टिः= प्रतिज्ञा, सर्वज्ञत्वाद्यतिशय इव तत्र विप्रकृष्टस्वभाववत्त्वस्याविशेषात्, तत्रापि संशयसम्भवात्, तत एव चित्रज्ञानस्य ज्ञानाद्वैतस्य वा विशेष्यस्य कथमिष्टिः कथं वा प्रमाणभूतत्वादिना सुगतगतस्य विशेषस्येति स्वाभ्युपगमविरुद्धमेतदखिलमिति भावः । प्रमाणभूतस्येत्यादिना
'प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिने इति [ ] सुगतस्तोत्रप्रतीकोत्कीर्तनं कृतं वृत्तिकृता । क्वचित् सामान्ये विशेषव्यभिचार