________________
प्रथमो भागः [परि०१-का०६]
१८५ चिताभिधानं, फलोपभोगस्यौपक्रमिकानौपक्रमिकविकल्पानतिक्रमात् । तस्यौपक्रमिकत्वे क्षुतस्तदुपक्रमोऽन्यत्र तपोऽतिशयात् ? इति तत्त्वज्ञानतपोऽतिशयहेतुकं परनिःश्रेयसमायातम् । समाधिविशेषादुपात्ताशेषकर्मफलोपभोगोपगमाददोष इति चेत्, कः पुनरसौ समाधिविशेषः ? स्थिरीभूतं ज्ञानमेव स इति चेत्, तदुत्पत्तौ परनिःश्रेयसस्य भावे स एवाप्तस्योपदेशाभावः । सकलतत्त्वज्ञानस्यास्थैर्यावस्थायामसमाधिरूपस्योपजनने युक्तोऽयं योगिनस्तत्त्वोपदेश इति चेत्, न सकलतत्त्वज्ञानस्यास्थैर्यविरोधात्तस्य कदाचिच्चलनानुपपत्तेः, अक्रमत्वाद्विषयान्तरसञ्चरणाभावात, अन्यथा सकलतत्त्वज्ञानत्वासम्भवादस्मदादिज्ञानवत । अथ तत्त्वोपदेशदशायां योगिनोऽपि ज्ञानं विनेयजनप्रतिबोधाय व्याप्रियमाणमस्थिरसमाधिरूपं पश्चान्निवृत्तसकलव्यापारं स्थिरं समाधिव्यपदेशमास्कन्दतीत्युच्यते, तर्हि समाधिश्चारित्रमिति नाममात्रं भिद्यते, नार्थः । तत्त्वज्ञानादशेषाज्ञाननिवृत्तिफलादन्यस्य परमोपेक्षालक्षणस्वभावस्य समुच्छिन्नक्रियाऽप्रतिपातिपरमशुक्लध्यानस्य तपोऽतिशयस्य समाधिव्यपदेशकरणात् । तथा चारित्रसहितं तत्त्वज्ञानमन्तर्भूततत्त्वार्थश्रद्धानं परनिःश्रेयसमनिच्छतामपि कपिलादीनामग्रे व्यवस्थितम्, ततो न्यायविरुद्धं सर्वथैकान्तवादिनां ज्ञानमेव मोक्षकारणतत्त्वम् स्वागमविरुद्धं च, सर्वेषामागमे प्रव्रज्याद्यनुष्ठानस्य सकलदोषोपरमस्य च बाह्यस्याभ्यन्तरस्य च चारित्रस्य मोक्षकारणत्वश्रवणात् ।
- अष्टसहस्रीतात्पर्यविवरणम् क्तिनमतमप्ययुक्तम्, उत्पन्नानुत्पन्नदुःखविकल्पग्रासेन तस्यापुरुषार्थत्वाद् उत्पन्नस्य स्वत एव नाशाद् अनुत्पन्नस्य च नाशयितुमशक्यत्वात् । न च चरमदुःखमुत्पाद्यतत्त्वज्ञानं तन्नाशयतीति न मुक्तेरपुरुषार्थत्वमित्यपि युक्तम्, दुःखे प्रवृत्तेः कथमपि कस्याप्ययोगाच्चरमत्वस्यार्थसमाजसिद्धत्वेन कार्यतानवच्छेदकत्वात् सुखान्तमुक्तेरसम्भवप्रसङ्गाच्चेति दिक् । तथा च चारित्रसहितमिति ननु के वलज्ञानस्येव यथाख्यातचारित्रस्य परनिःश्रेयसरूपफलजनने विलम्बस्तुल्य एव परमशुक्लध्यानरूपसमाधेरविलम्बेन तदुत्पत्त्युपगमे च तस्यैव परनिःश्रेयसहेतुत्वमुच्यतां किं ज्ञानचारित्रयोस्तत्कल्पनयेति चेत् न, अन्वयव्यतिरेकाभ्यामागमाच्च ज्ञानचारित्रयोः परनिःश्रेयसहेतुत्वसिद्धावुक्तसमाधेारत्वकल्पनेनाविरोधात् । न च मिथ्याज्ञानवासनायाः संसारहेतुत्वात्तद्विरोधितत्त्वज्ञानस्यैवोक्त
१. तथा चारित्रमिति अष्टसहस्रीसम्मतः पाठः ।