SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १८६ अष्टसहस्त्रीतात्पर्यविवरणम् [ अन्यैः कल्पितं संसारतत्त्वमपि सर्वथा विरुद्धमेव ] तथा संसारतत्त्वं चान्येषां न्यायागमविरुद्धम् । तथा हि- नास्ति नित्यत्वाद्येकान्ते कस्यचित्संसारः, विक्रियानुपलब्धेः इति न्यायविरोधः । समर्थयिष्यते तदागमविरोधश्च, स्वयं पुरुषस्य संसाराभाववचनाद् गुणानां संसारोपपत्तेः परेषां संवृत्त्या संसारव्यवस्थितेः । [साङ्ख्याभिमतसंसारकारणनिराकरणम् ] तथा संसारकारणतत्त्वं चान्येषां न्यायागमविरुद्धम् । तद्धि मिथ्याज्ञानमात्रं अष्टसहस्त्रीतात्पर्यविवरणम् समाधिद्वारा मुक्तिहेतुत्वमिति वाच्यम् । उक्तसमाधेरपि मुक्तिवत्कालान्तरभावित्वेन तत्रापि कर्मनिर्जराद्वारा ज्ञानस्य हेतुत्वे कल्पनीये मुक्तावेव ज्ञानकर्मणोस्तुल्यवत्समुच्चयबोधकागमेन ज्ञानवत्तथाचारित्रस्यापि हेतुताया अवर्जनीयत्वात् । न च ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुनइति [ भगवद्गीता ४.३७] वचनात् सञ्चितकर्मनाशे ज्ञानमेव कारणं प्रारब्धनाशस्तु भोगादेव, क्रियमाणं तु योगिकर्म मिथ्याज्ञानवासनाभावान्नादृष्टोत्पादकमिति न क्वापि चारित्रोपयोग इति शङ्कनीयम्, ज्ञानाग्निरित्यादेर्ज्ञानस्तुतिमात्रपरत्वात्, सङ्कोचावश्यकत्वे ज्ञानचारित्रयोः स्वस्वजन्यकर्मनाशे पृथग्हेतुत्वावश्यकत्वाद्विना चारित्रव्यापारमौपक्रमिकफलोपभोगस्य कथमप्यनुपपत्तेः । सम्मतश्चायमर्थ: तण्डुलस्य यथा वर्म यथा ताम्रस्य कालिका । नश्यति क्रियया पुंसः पुरुषस्य तथा मलम् ॥ [ ] इत्यादि वाशिष्ठग्रन्थादिनापि । नयवादास्तु तपः संयमज्ञानानां मुक्तिहेतुत्वे भिन्नरुचिरूपतयैव व्यवतिष्ठन्ते, तथा च पारमर्षम् तवसंजमो अणुमओ णिग्गंथं पवयणं च ववहारे । सहुज्जुसुआणं पुण णिव्वाणं संजमो चेव त्ति ॥ [विशेषावश्यकम् २६२१] इति अलमतिविस्तरेण । गुणानां=महदादिपरिणामानाम्, संसारोपपत्तेः = संसारसम्भवदर्शनात् परेषां = १. छाया - तप:संयमोऽनुमतो नैर्ग्रन्थं प्रवचनं च व्यवहारः । शब्दर्जुसूत्रयोः पुनर्निर्वाणं संयम एव ॥
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy