________________
१८४
अष्टसहस्त्रीतात्पर्यविवरणम्
[साङ्ख्यादिमान्यमोक्षकारणतत्त्वमपि निराक्रियते जैनाचार्यै: ]
तथा मोक्षकारणतत्त्वमपि कपिलादिभिर्भाषितं न्यायागमविरुद्धम् ।
[साङ्ख्याभिमतमोक्षकारणतत्त्वस्य खण्डनम् ]
तद्विज्ञानमात्रं न परनिःश्रेयसकारणं, प्रकर्षपर्यन्तावस्थायामप्यात्मनि शरीरेण सहावस्थानान्मिथ्याज्ञानवत् । न तावदिहासिद्धो हेतु:, सर्वज्ञानामपि कपिलादीनां स्वयं प्रकर्षपर्यन्तावस्थाप्राप्तस्यापि ज्ञानस्य शरीरेण सहावस्थानोपगमात् । साक्षात्सकलार्थज्ञानोत्पत्त्यनन्तरं शरीराभावे कुतोऽयमाप्तस्योपदेशः प्रवर्तते ? अशरीरस्याप्तस्योपदेशकरणविरोधादाकाशवत् । तस्यानुत्पन्ननिखिलार्थज्ञानस्योपदेश इति चेत्, न तस्याप्रमाणत्वशङ्काऽनिवृत्तेरन्याज्ञानपुरुषोपदेशवत् । यदि पुनः शरीरान्तरानुत्पत्तिर्निःश्रेयसं न गृहीतशरीरनिवृत्तिः । तस्य साक्षात्सकलतत्त्वज्ञानं कारणं, न तु गृहीतशरीरनिवृत्तेः, फलोपभोगात्तदुपगमात् । ततः पूर्वोपात्तशरीरेण सहावतिष्ठमानात्तत्त्वज्ञानादाप्तस्योपदेशो युक्त इति मतं, तदा हेतुः सिद्धोऽभ्युपगतस्तावत्, स च परनिःश्रेयसाकारणत्वं तत्त्वज्ञानस्य साधयत्येव, भाविशरीरस्येवोपात्तशरीरस्यापि निवृत्तेः परनिःश्रेयसत्वात्, तस्य च तद्भावेऽप्यभावात् । फलोपभोगकृतोपात्तकर्मक्षयापेक्षं तत्त्वज्ञानं परनिःश्रेयसकारणमित्यप्यनालो
अष्टसहस्त्रीतात्पर्यविवरणम्
योगसामर्थ्यनाश्यं तन्मुक्तियोग्यतां च व्यवहारतो मोक्षार्थिप्रवृत्तेः कथमप्यघटनात्तत्त्रितयोपगमे च स्याद्वादिमतस्यैव साम्राज्यादित्यधिकं समर्थितमनेकान्तव्यवस्थायामस्माभिः । शरीरेणेति शरीरनिवृत्तिरूपे मोक्षे शरीरसहावस्थिततत्त्वज्ञानस्य हेतुत्वायोगादित्यर्थः । साक्षादिति साक्षात्काररूपम् अपरोक्षमिथ्याज्ञानेऽपरोक्षतत्त्वज्ञानस्यैव नाशकत्वाद्दिङ्मोहादौ तथा दर्शनादिति भावः । शरीराभावे इति साक्षात्तत्त्वज्ञानस्य शरीरनिवृत्तिरूपमोक्षहेतुत्वे तदुत्पत्त्यनन्तरं तदभावस्य बलादापत्तेरिति भावः । ननु तत्त्वज्ञानस्य मिथ्याज्ञानादिनिवृत्तिद्वारा शरीरान्तरानुत्पत्तौ कारणता, तथा च न्यायसूत्रं द्वितीयं दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः इति, एवं चोत्पन्नतत्त्वज्ञानस्य यावच्छरीरस्थितिनोपदेशविरोध इत्याशड्क्य दूषयितुमाह-यदि पुनरित्यादिना । उपात्तशरीरस्यापीति एकविंशतिभेदभिन्नदुःखनिवृत्तेरेव नैयायिकसाम्प्रदायिकैर्मोक्षत्वाभिधानादुक्तसूत्रस्य चार्थसिद्धक्रमाभिधानपरत्वादिति भावः । वस्तुतो मुख्यदुःखध्वंसविशेषो मुक्तिः इत्य