________________
प्रथमो भाग: [ परि० १ - का० ६ ]
द्वैतप्रसङ्गात् । अथ द्वैतवादावलम्बिनां सतोऽपि बाह्यार्थस्येन्द्रियापायादसंवेदनं मुक्तस्येति मतं तदप्यसङ्गतं, तत एव सुखसंवेदनाभावप्रसङ्गात् । अथान्तःकरणाभावेऽपि मुक्तस्यातीन्द्रियसंवेदनेन सुखसंवेदनमिष्यते तर्हि बाह्यार्थसंवेदनमस्तु तस्यातीन्द्रियज्ञानेनैवेति मन्यतां, सर्वथा विशेषाभावात् ।
१८३
[ बौद्धाभिमतमोक्षस्य निराकरणम् ]
येऽपि निरास्त्रवचित्तसन्तानोत्पत्तिर्मोक्षः इत्याचक्षते तेषामपि मोक्षतत्त्वं युक्त्याभ्युपायेन च बाध्यते प्रदीपनिर्वाणोपमशान्तनिर्वाणवत् चित्तानां तत्त्वतोऽन्वितत्वसाधनात् सन्तानोच्छेदानुपपत्तेश्च निरन्वयक्षणक्षयैकान्ताभ्युपायेन च मोक्षाभ्युपगमबाधनस्य वक्ष्यमाणत्वात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
अथ सुखव्यावृत्तिरेव सुखं ब्रह्मेति न द्वैतप्रसङ्ग इति यदि विभाव्यते, तदाऽतद्व्यावृत्त्याऽनन्तगुणात्मस्वभावावस्थितिरूपमुक्तिवादेऽपि न द्वैतप्रसङ्गो भविष्यतीति सन्तोष्टव्यम् । मन्यतामिति योगजधर्ममहिम्ना जातस्य सर्वविषयकज्ञानस्य नाशकाभावेन आकालमनुवृत्तेरित्यर्थः । न च तपोविशेषफलं सार्वज्ञ्यं शापानुग्रहादिसामर्थ्यवत् कस्यचिदेव, मुक्तिस्तु सर्वस्य नित्यसत्यचिदानन्दस्वरूपैवेत्यपि वक्तुं युक्तम्, सार्वज्ञस्यात्मस्वभावताया व्यवस्थापितत्वात्तत्प्रतिबन्धककर्मक्षयस्य सर्वमुक्तसाधारणत्वात्तपोविशेषस्यापि ब्रह्मप्राप्त्यर्थिना सार्वज्ञ्यसिद्धये क्रियमाणत्वाच्चेति दिक् । सौगतमतमुपन्यस्य दूषयति येऽपीत्यादिना । प्रदीपेत्यादि प्रदीपनिर्वाणोपमं शान्तस्य निर्वाणमित्येतन्मतं यथा युक्त्याभ्युपायेन च बाध्यते पूर्वावस्थात उत्कृष्टजात्यप्राप्तेः तदर्थिप्रवृत्त्यौपयिकयुक्तिबाधान्नाशस्य निर्हेतुकत्वाभ्युपगमेन कारणबाधाच्च, तथा निराश्रवचित्तसन्तानोत्पत्तिर्मुक्तिः इति मतमपि आश्रवानाश्रवचित्तानां बन्धमोक्षसामानाधिकरण्यानुरोधार्थमेकद्रव्यान्वयाश्रयणावश्यकत्वे केवलपर्यायोद्देश्यकप्रवृत्त्यनुकूलयुक्तिबाधादाश्रवचित्तध्वंसरूपायास्तस्या निर्हेतुकत्वेनाभ्युपायबाधाच्च, तथा च मोक्षः पुरुषार्थो न स्यात् अनाश्रवचित्तक्षणेष्वेकां जातिमङ्गीकृत्य तदवच्छिन्ने चरमाश्रवचित्तक्षणस्य हेतुत्वे त्वेकैकक्षणस्य कार्यकारणकोटिमध्यप्रवेशे विनिगमकाभावस्तत्तत्क्षणस्य कुर्वद्रूपत्वानिश्चये प्रवृत्त्यभावश्च । (शं०) तात्त्विकोऽयं कार्यकारणभावो व्यावहारिकस्त्वन्य एवेति न मोक्षार्थं मायासूनवीयशास्त्रसिद्धदीक्षादिग्रहणानुपपत्तिरिति चेत्, न चित्तात्मनः परिणामित्वमविद्यादिशब्दवाच्यमर्थान्तरं