________________
१८२
अष्टसहस्त्रीतात्पर्यविवरणम्
[वेदान्तिभिर्मतस्य मोक्षस्य निराकरणम्] अनन्तसुखमेव मुक्तस्य, न ज्ञानादिकमिति आनन्दैकस्वभावाभिव्यक्तिर्मोक्ष इत्यपरः सोऽपि युक्त्यागमाभ्यां बाध्यते । तदनन्तं सुखं मुक्तौ पुंसः संवेद्यस्वभावमसंवेद्यस्वभाव वा ? संवेद्यं चेत्, तत्संवेदनस्यानन्तस्य सिद्धिः, अन्यथानन्तस्य सुखस्य स्वयं संवेद्यत्वविरोधात् । यदि पुनरसंवेद्यमेव तत्तदा कथं सुखं नाम ? सातसंवेदनस्य सुखत्वप्रतीतेः । स्यान्मतं ते-अभ्युपगम्यते एवानन्तसुखसंवेदनं परमात्मनः, केवलं बाह्यार्थानां ज्ञानं नोपेयते तस्येति, तदप्येवं सम्प्रधार्यम्, किं बाह्यार्थाभावाद् बाह्यार्थसंवेदनाभावो मुक्तस्येन्द्रियापायाद्वा ? प्रथमपक्षे सुखस्यापि संवेदनं मुक्तस्य न स्यात्, तस्यापि बाह्यार्थवदभावात् । पुरुषाद्वैतवादे हि बाह्यार्थाभावो यथाभ्युपगन्तव्यस्तथा सुखाभावोऽपि, अन्यथा
अष्टसहस्त्रीतात्पर्यविवरणम्
तस्सोदइआईआ भव्वत्तं च विणिवत्तए समयं ।
सम्मत्तनाणदंसणसुहसिद्धत्ताइ मोत्तूणं ॥ इति, [विशे० भा० ३०८७]
इत्यपर इति तौतातित इत्यर्थः । तदाहुरुदयनाचार्याः नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिः इति 'तौतातिता [ ] इति । सोऽपीति युक्त्यागमबाधश्च तौतातितस्य, सुखमात्रस्यादृष्टादिजन्यत्वेन नित्यसुखे मानाभावादात्मरूपस्यैव सुखस्योपगमे तन्नित्यतया सुखनित्यत्वे संसारदशायामप्यात्माभिन्नतदभिव्यक्तौ मुक्तिप्रसङ्गाद्दुःखात्यन्तनिवृत्तेरेव नित्यसुखत्वप्रकारकाभिव्यक्तिहेतुत्वे विशेषणासिद्ध्या तस्या भ्रमजनकत्वापत्तेरस्यार्थस्य निष्कर्ष नित्यस्य सुखस्याभिव्यक्तिनित्या वा सुखाभिव्यक्तिो क्ष इत्यनुच्छिद्यमानसुखज्ञानधारात्मकमोक्षवादिदीघितिकृन्मतस्यैव पर्यायार्थादेशपेशलमतिप्रपञ्चितस्य साम्राज्यापत्तेः, द्रव्यार्थादेशे तु साद्यनन्तं सुखं तादृशी तदभिव्यक्तिश्चेत्युभयमपि मुक्तौ प्रामाणिकम्, तदाह-तदनन्तं सुखमित्यादि । सातसंवेदनस्येति सुखमात्रस्य स्वसंवेदनव्याप्यसत्ताकत्वनियमेनासंवेद्यमानस्य सुखत्वविरोधादित्यर्थः । ते वेदान्तिनः परमात्मन इति तस्यैव सच्चिदानन्दरूपत्वेन श्रुत्युक्तत्वादित्यर्थः । एवं सम्प्रधार्यम्=एवं विचारणीयम् । अन्यथा द्वैतप्रसङ्गादिति सुखं ब्रह्म चेत्युभयस्य जागरूकत्वादित्यर्थः ।
१. छायाः तस्यौदयिकादयो भव्यत्वं च विनिवर्तते समकम् ।
सम्यक्त्वज्ञानदर्शनसुखसिद्धत्वादीन् मुक्त्वा ॥ इति ।