________________
१७७
प्रथमो भागः [परि०१-का०६] तत्प्रमाणेन बाध्यते, चैतन्यविशेषेऽनन्तज्ञानादौ स्वरूपेऽवस्थानस्य मोक्षत्वसाधनात् । न ह्यनन्तज्ञानादिकमात्मनोऽस्वरूपं, सर्वज्ञत्वादिविरोधात् । प्रधानस्य सर्वज्ञत्वादि स्वरूपं, नात्मन इति चेत्, न तस्याचेतनत्वादाकाशवत् । ज्ञानादेरप्यचेतनत्वादचेतनप्रधानस्वभावत्वं युक्तमेवेति चेत्, कुतस्तदचेतनत्वसिद्धिः ? अचेतना ज्ञानादय उत्पत्तिमत्त्वाद् घटादिवदित्यनुमानादिति चेत्, न हेतोरनुभवेन व्यभिचारात्, तस्य चेतनत्वेऽप्युत्पत्तिमत्त्वात् । कथमुत्पत्तिमाननुभव इति चेत्, परापेक्षत्वाद् बुद्ध्यादिवत् । परापेक्षोऽसौ बुद्ध्यध्यवसायापेक्षत्वात् बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते इति वचनात [ ]। बद्ध्यध्यवसितार्थानपेक्षत्वेऽनभवस्य सर्वत्र सर्वदा सर्वस्य पुंसोऽनुभवप्रसङ्गात् सर्वस्य सर्वदर्शित्वापत्तेस्तदुपायानुष्ठानवैयर्थ्यमेव स्यात् । यदि पुनरनुभवसामान्यमात्मनो नित्यमनुत्पत्तिमदेवेति मतं तदा ज्ञानादिसामान्यमपि नित्यत्वादनुत्पत्तिमद् भवेदित्यसिद्धो हेतुः । ज्ञानादिविशेषाणामुत्पत्तिमत्त्वान्नासिद्ध इति चेत्, तहनुभवविशेषाणामप्युत्पत्तिमत्त्वादनैकान्तिकोऽसौ कथं न स्यात् ? नानुभवस्य विशेषाः सन्तीति चायुक्तं, वस्तुत्वविरोधात् । तथा हि- नानुभवो वस्तु, सकलविशेषरहितत्वात्, खरविषाणवत् । नात्मनानेकान्तः, तस्यापि सामान्यविशेषात्मकत्वादन्यथा तद्वदवस्तुत्वापत्तेः । कालात्ययापदिष्टश्चायं हेतुः, ज्ञानादीनां स्वसंवेदनप्रत्यक्षत्वाच्चेतनत्वप्रसिद्धरध्यक्षबाधितपक्षानन्तरं प्रयुक्तत्वात् । [चेतनसंसर्गादचेतना अपि ज्ञानादयः चेतनत्वेन प्रतीयन्ते इति साङ्ख्यमान्यतायाः निराकरणम्]
अथ चेतनसंसर्गादचेतनस्यापि ज्ञानादेश्चेतनत्वप्रतीतिः प्रत्यक्षतो भ्रान्तैव । तदुक्तंतस्मात्तत्संसर्गादचेतनं चेतनवदिह लिङ्गम् इति [साङ्ख्यकारिका २०] ।
- अष्टसहस्रीतात्पर्यविवरणम् अनाद्यनन्तत्वाविशेषादिति भूतचैतन्ययोरित्यर्थः । तथा चेच्छामात्रेणोपादानोपादेयभावाभ्युपगमेऽतिप्रसङ्गो दुर्वार इति भावः । चैतन्यविशेषे इति अनावृतसर्वविषयकचैतन्य इत्यर्थः । न च कूटस्थनित्यात्मश्रुतिश्चैतन्यविशेषावस्थानाभ्युपगम विरोधिनी निर्द्धर्मकत्वस्य कूटस्थपदार्थत्वे चित्त्वधर्मस्याप्युच्छेदापत्तेस्तस्याश्रयाभिन्नातव्यावृत्त्यात्मकत्वेऽनन्तविशेषाणामपि तथात्वसम्भवात् सामान्यप्रतिज्ञाव्याघातान्नित्यत्वस्यापि च कथञ्चिन्नयविशेषेणैवोपपत्तेरिति । अनुभवेन=बुद्धिनिष्ठप्रतिबिम्बहेतुबिम्बचैतन्यलक्षणेनेत्यर्थः । बुद्ध्यध्यवसितं=बुद्धिप्रतिबिम्बितम्, चेतयते निश्चिनोति । तदुपायानुष्ठानवैयर्थ्यमेव