________________
१७८
अष्टसहस्त्रीतात्पर्यविवरणम् तदप्यचर्चिताभिधानं, शरीरादेरपि चेतनत्वप्रतीतिप्रसङ्गाच्चेतनसंसर्गाविशेषात् । शरीराद्यसम्भवी बुद्ध्यादेरात्मना संसर्गविशेषोऽस्तीति चेत्, स कोऽन्योऽन्यत्र कथञ्चित्तादात्म्यात्, तददृष्टकृतकत्वादिविशेषस्य शरीरादावपि भावात् । ततो नाचेतना ज्ञानादयः, स्वसंविदितत्वादनुभववत् । स्वसंविदितास्ते, परसंवेदनान्यथानुपपत्तेरिति प्रतिपादितप्रायम् । तथा चात्मस्वभावा ज्ञानादयः, चेतनत्वादनुभववदेव इति न चैतन्यमात्रेऽवस्थानं मोक्षः, अनन्तज्ञानादिचैतन्यविशेषेऽवस्थानस्य मोक्षत्वप्रतीतेः ।
__ [वैशेषिकाभिमतमोक्षस्य निराकरणम्] एतेन T'बुद्ध्यादिविशेषगुणोच्छेदादात्मत्वमात्रेऽवस्थानं मुक्तिः' इति कणभक्षाक्षपादमतं प्रमाणेन बाधितमुपदर्शितं, पुंसोऽनन्तज्ञानादिस्वरूपत्वसाधनात्, स्वरूपोपलब्धेरेव मुक्तित्वसिद्धः । स्यान्मतं-'न बुद्ध्यादयः पुंसः स्वरूपं, ततो भिन्नत्वादर्थान्तरवत् । ततो भिन्नास्ते तद्विरुद्धधर्माधिकरणत्वाद् घटादिवत् । तद्विरुद्धधर्माधिकरणत्वं पुनस्तेषामुत्पादविनाशधर्मकत्वादात्मनोऽनुत्पादाविनाशधर्मकत्वात्प्रसिद्धम्' इति, तदयुक्तं, विरुद्धधर्माधिकरणत्वेऽपि सर्वथा भेदासिद्धेर्मेचकज्ञानतदाकारवत् ।
[चित्रज्ञानमेकरूपमनेकरूपं वेति विचारः] एकं हि मेचकज्ञानमनेकश्च तदाकारो नीलादिप्रतिभासविशेष इत्येकत्वानेकत्वविरुद्धधर्माधिकरणत्वेऽपि मेचकज्ञानतत्प्रतिभासविशेषयोन भेदोऽभ्युपगम्यते, मेचकज्ञानत्वविरोधात् । यदि पुनर्युगपदनेकार्थग्राहि मेचकज्ञानमेकमेव, न तत्रानेकप्रतिभासविशेषसम्भवो यतो विरुद्धधर्माधिकरणत्वमभेदेऽपि स्यादिति मतं तदापि तत्किमनेकया शक्त्याने कमर्थं युगपद् गृह्णाति किं वैकया ? यद्यनेकया तदैकमनेकशक्त्यात्मकमिति स एव विरुद्धधर्माध्यासः । ततोऽनेकशक्तेरनेकत्वधर्माधारभूतायाः पृथक्त्वात् तस्य त्वेकत्वधर्माधारत्वान्नैकत्र विरुद्धधर्माध्यास इति चेत्, कथमनेका शक्तिस्तस्येति व्यपदिश्यते ? ततो भेदादर्थान्तरवत् । सम्बन्धादिति चेत्, तहि तदनेकया शक्त्या सम्बध्यमानमनेकेन रूपेण कथमनेकरूपं न स्यात् ?
- अष्टसहस्रीतात्पर्यविवरणम् स्यादिति सर्वज्ञत्वोपायानां ध्यानमौनाचरणादीनां निरर्थकतैव स्यादित्यर्थः । स कोऽन्य इति एतेन दर्पणे मुखप्रतिबिम्बस्थानीयो बुद्धावहमिति पुरुषोपरागो, मुखरक्ततासंसर्गस्थानीयो