________________
१७६
अष्टसहस्त्रीतात्पर्यविवरणम् निर्हेतुकः संसारोऽनाद्यनन्तत्वादाकाशवदित्यनुमानेन तद् बाध्यते इति चेत्, न पर्यायार्थादेशात्संसारस्यानाद्यनन्तत्वासिद्धः, दृष्टान्तस्यापि साध्यसाधनविकलत्वाद्, द्रव्यार्थादेशात्तु तस्य तथासाधने सिद्धसाध्यतानुषक्तेः । सुखदुःखादिभावविवर्त्तनलक्षणस्य संसारस्य द्रव्यक्षेत्रकालभावभवविशेषहेतुकत्वप्रतीतेश्च नाहेतुकसंसारसाधनानुमानमनवद्यम् इति न किञ्चिदनुमानं संसारोपायतत्त्वस्य बाधकम् । नाप्यागमः, तस्य तत्साधकत्वात् मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः इति वचनात् [तत्त्वार्थसूत्रम्-८.१], बन्धहेतूनामेव संसारहेतुत्वात् ।।
तदेवं मोक्षसंसारतत्कारणतत्त्वं भगवतोऽभिमतं प्रसिद्धेन प्रमाणेन युक्ति शास्त्राख्येनाबाध्यं सिध्यत्तद्वाचो युक्तिशास्त्राविरोधित्वं साधयति, तच्च निर्दोषत्वम् इति त्वमेव स सर्वज्ञो वीतरागश्च स्तोतुं युक्तो नान्य इत्युच्यते ।
__ (भा०) विप्रकर्ण्यपि भिन्नलक्षणसम्बन्धित्वादिना कस्यचित्प्रत्यक्षं सोऽत्र 'भवानहन्नेव ।
दृश्यलक्षणाद्भिन्नलक्षणमदृश्यस्वभावस्तत्सम्बन्धित्वेन विप्रकर्षि परमाण्वादिकम् । तथा वर्तमानात्कालाद्भिन्नः कालोऽतीतोऽनागतश्च, तत्सम्बन्धित्वेन रावणशङ्खादि । तथा दर्शनयोग्याद्देशाद्भिन्नदेशोऽनुपलब्धियोग्यस्तत्सम्बन्धित्वेन मकराकरादि । तद्भिन्नलक्षणसम्बन्धित्वादिना स्वभावकालदेशविप्रकर्ण्यपि कस्यचित्प्रत्यक्षं साधितम् । सोऽत्र भवानहन्नेव, न पुनः कपिलादय इति । एतत्कुतो निश्चितमिति चेत्,
(भा० ) अन्येषां न्यायागमविरुद्धभाषित्वात् ।
ये न्यायागमविरुद्धभाषिणस्ते न निर्दोषा यथा दुर्वैद्यादयः, तथा चान्ये कपिलादय इत्यनुमानान्न्यायागमाविरुद्धभाषिण एव भगवतोऽर्हतो निर्दोषत्वमवसीयते, न चात्र न्यायागमविरुद्धभाषित्वं कपिलादीनामसिद्धं, तदभिमतस्य मोक्षसंसारतत्कारणतत्त्वस्य प्रसिद्धेन प्रमाणेन बाधनात् ।
- [साङ्ख्याभिमतमोक्षस्य निराकरणं] तत्र कपिलस्य तावत् T‘स्वरूपे चैतन्यमात्रेऽवस्थानमात्मनो मोक्ष' इत्यभिमतं
१. भगवानिति पाठान्तरम् ।