________________
१५८
अष्टसहस्त्रीतात्पर्यविवरणम् स्थानत्रयाविसंवादि श्रुतज्ञानं हि वक्ष्यते ।
तेनाधिगम्यमानत्वं सिद्धं सर्वत्र वस्तुनि ॥३॥ इति [१.१०-११-१२] ततोऽनुमेयाः सूक्ष्माद्यर्थाः कस्यचित्प्रत्यक्षाः सिद्धा एव ।
[सर्वेऽप्यर्थाः अनुमेयाः स्युः प्रत्यक्षाश्च न स्युः, का हानि: ?] (भा० ) तेऽनुमेया, न कस्यचित्प्रत्यक्षाश्च स्युः, किं व्याहन्यते ? इति समानमग्न्यादीनाम् ।
अग्न्यादयोऽनुमेयाः स्युः कस्यचित्प्रत्यक्षाश्च न स्युरिति । ( भा० ) तथा चानुमानोच्छेदः स्यात् ।
सर्वानुमानेषूपालम्भस्य समानत्वात् । शक्यं हि वक्तुं धूमश्च क्वचित्स्यादग्निश्च न स्यादिति ।
[प्रत्यक्षैकप्रमाणवादिनं चार्वाकमनुमानप्रमाणं स्वीकारयन्ति जैनाचार्याः] (भा०) तदभ्युपगमेऽस्वसंवेद्यविज्ञानव्यक्तिभिरध्यक्षं किं लक्षयेत् प्रमाणतया परमप्रमाणतयेति न किञ्चिदेतत् तया नैतत्तया वा अयमभ्युपगन्तुमर्हति ।
प्रत्यक्षं प्रमाणमविसंवादित्वादनुमानादिकमप्रमाणं, विसंवादित्वादिति लक्षयतोऽनुमानस्य बलाद् व्यवस्थितेर्न प्रत्यक्षमेकमेव प्रमाणमिति व्यवतिष्ठते । ततोऽनुमानमिच्छता याज्ञिकेनेव लौकायतिकेनापि प्रसिद्धाविनाभावनियमनिश्चयलक्षणादनुमेयत्वहेतोः सूक्ष्माद्यर्थानां कस्यचित्प्रत्यक्षत्वसिद्धिरेषितव्या । [मीमांसको ब्रूते न कश्चित् सूक्ष्माद्यर्थान् प्रत्यक्षीकर्तुं क्षमः प्रमेयत्वादित्यादिस्तस्य निराकरणं
कुर्वन्ति जैनाचार्याः] स्यान्मतं, बाधितविषयोऽयं हेतुरनुमानेन पक्षस्य बाधनात् । तथा हि-न कश्चित् सूक्ष्माद्यर्थसाक्षात्कारी, प्रमेयत्वात्सत्त्वाद्वस्तुत्वादस्मदादिवत् । न चेदं
- अष्टसहस्त्रीतात्पर्यविवरणम् स्थानत्रयाविसंवादि=सूक्ष्मान्तरितदूरस्थलत्रयेऽपि विसंवादरहितम् । अप्रयोजकत्वशङ्कानिरासपरः तेऽनुमेया इत्यादिर्भाष्यवृत्तिग्रन्थस्तत्र बीजं निरुपाधिसहचार एव, ज्ञानं