________________
प्रथमो भागः [ परि० १ - का० ४]
तया परिणमनाद्, मलद्रव्यस्य मलात्मकपर्यायतया निवृत्तावप्यमलात्मकपर्यायाविष्टतया परिणमनवत् । तदेतेन तुच्छः प्रध्वंसाभावः सर्वत्र प्रत्याख्यातः, कार्योत्पादस्यैव पूर्वाकारक्षयरूपत्वप्रतीतेः । समर्थयिष्यते चैतत् कार्योत्पादः क्षयो हेतोर्नियमात् इत्यत्र (कारिका-५८) ।
१४९
( भा० ) तेन मणेः कैवल्यमेव मलादेर्वैकल्यम् । कर्मणोऽपि वैकल्यमात्मकैवल्यमस्त्येव ततो नातिप्रसज्यते ।
द्रव्यार्थतया बुद्धेरात्मन्यप्यविनाशात्सर्वात्मना परिक्षयाप्रसङ्गात् पर्यायार्थतया परिक्षयेऽपि सिद्धान्ताविरोधात् । ननु च यथा कर्मद्रव्यस्य कर्मस्वभावपर्यायनिवृत्तावप्यकर्मात्मकपर्यायरूपतयावस्थानं तथात्मनो बुद्धिपर्यायतया निवृत्तावप्यबुद्धिरूपपर्यायतयावस्थानात् सिद्धान्तविरोध एवेत्यतिप्रसज्यते इति चेत्, न वैषम्यात् । कर्मद्रव्यं हि पुद्गलद्रव्यम्, तस्यात्मनि पारतन्त्र्यं कुर्वतः कर्मत्वपरिणामस्तदकुर्वतोऽकर्मत्वपरिणामेनावस्थानं, रूपादिमत्त्वसामान्यलक्षणत्वात्पुद्गलद्रव्यस्य कर्मत्वलक्षणत्वाभावादविरुद्धमभिधीयते । बुद्धिद्रव्यं तु जीवः, तस्य बुद्धिः पर्यायः । तत् सामान्यं लक्षणम्, उपयोगो लक्षणम् इति वचनात् [ तत्त्वार्थसूत्रम् २-८] । न च लक्षणाभावे लक्ष्यमवतिष्ठते, तस्य तदलक्षणत्वप्रसक्ते र्ये नाबुद्धिपर्यायात्मकतयावस्थानं जीवस्य निःशेषतो बुद्धिपरिक्षयेऽप्यविरुद्धं स्यात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
कालविरोधस्य सिद्धान्तसिद्धत्वेनोक्तप्रतिबन्द्ययोगात्, द्रव्यत्वसाक्षाद्व्याप्यजात्यवच्छेदेन नियतपर्यायारम्भवादो, न तु तदवान्तरजात्यवच्छेदेनेति परमार्थः । युक्तं चैतत् परेषां जन्यपृथिवीत्वाद्यवच्छिन्ने पृथिवीत्वादिना हेतुत्वे गौरवादित्यादि विपञ्चितमन्यत्र । एतेन=उत्तरपर्यायस्यैव पूर्वपर्यायध्वंसत्वेन, तुच्छः=षट्पदार्थीभिन्नत्वेनाभिमतः । नातिप्रसज्यत इति कर्मवैकल्येऽप्यात्मकैवल्यवद् बुद्धिवैकल्येऽप्यात्मकैवल्यं स्यादित्यतिप्रसङ्गो नापद्यते, स्वलक्षणीभूतनिःशेषपर्यायवैकल्यस्यासाध्यत्वादसत्त्वाच्चेति भावः । न च लक्षणाभाव इत्यादि तथा च बुद्धिपर्यायः स्वाश्रयद्रव्ये निःशेषतो हीयते पर्यायत्वादित्यत्र स्वलक्षणतावच्छेदकानवच्छिन्नत्वस्योपाधेः सत्त्वादगमकत्वमिति भावः । यद्यपि कर्म - पर्यायत्वमपि कर्मद्रव्यलक्षणतावच्छेदकमेव, तथापि द्रव्यविभाजकोपाध्यवच्छिन्नलक्ष्यतानिरूपितलक्षणतावच्छेदकानवच्छिन्नत्वमुपाधिरित्यत्र तात्पर्यम् । न पुनर्द्रव्यार्थतयेति