________________
१४८
अष्टसहस्त्रीतात्पर्यविवरणम् हानिप्रसङ्गः, तस्य तदविनाभावात्, तथा च निरन्वयविनाशसिद्धरात्मादिद्रव्याभावप्रसङ्ग इति कश्चित्, सोऽप्यनवबुद्धसिद्धान्त एव यस्मात् ।
(भा० ) मणेर्मलादेर्व्यावृत्तिः क्षयः, सतोऽत्यन्तविनाशानुपपत्तेः । तादृगात्मनोऽपि कर्मणो निवृत्तौ परिशुद्धिः ।
प्रध्वंसाभावो हि क्षयो हानिरिहाभिप्रेता, सा च व्यावृत्तिरेव मणेः कनकपाषाणाद्वा मलस्य किट्टादेर्वा । न पुनरत्यन्तविनाशः, स हि द्रव्यस्य वा स्यात्पर्यायस्य वा ? न तावद् द्रव्यस्य, नित्यत्वात्, नापि पर्यायस्य द्रव्यरूपेण ध्रौव्यात् । तथा हि-विवादापन्नं मण्यादौ मलादि पर्यायार्थतया नश्वरमपि द्रव्यार्थतया ध्रुवं, सत्त्वान्यथानुपपत्तेः ।
[शब्दविद्युद्दीपादयोऽपि कथञ्चिन्नित्याः सन्ति] शब्देन व्यभिचार इति चेत्, न तस्य द्रव्यतया ध्रौव्याभ्युपगमात् । विद्युत्प्रदीपादिभिरनेकान्त इत्ययुक्तं, तेषामपि द्रव्यत्वतो ध्रुवत्वात्, क्षणिकैकान्ते सर्वथार्थक्रियाविरोधस्याभिधानात्, ततो यादृशी मणेर्मलादेर्व्यावृत्तिर्हानिः परिशुद्धिस्तादृशी जीवस्य कर्मणां निवृत्तिर्हानिः, तस्यां च सत्यामात्यन्तिकी शुद्धिः सम्भाव्यते. सकलकर्मपर्यायविनाशेऽपि कर्मद्रव्यस्याविनाशात्तस्याकर्मपर्यायाक्रान्त
- अष्टसहस्रीतात्पर्यविवरणम्
वरणत्वावच्छिन्नध्वंसस्य वा साध्यत्वान्न दोष इत्यभिप्रायवान् सिद्धान्तयति-सोऽप्यनवबुद्धतत्त्व' इत्यादिना । सकलकर्मपर्यायनाशस्य कर्मत्वविशिष्टद्रव्यनाशनियतत्वेऽपि तदुपलक्षितद्रव्यनाशानियतत्वान्न निरन्वयनाशापत्तिरित्याह-सकलकर्मेत्यादि ननु कर्मपर्यायत्वानवच्छिन्ने कर्मद्रव्यत्वेनाकर्मपर्यायत्वावच्छिन्ने चाकर्मद्रव्यत्वेन हेतुत्वात् कथं मुक्तौ कर्मद्रव्यस्य कर्मपर्यायाक्रान्ततया परिणमनम् ? इति चेत्, न, पुद्गलद्रव्यस्यैवावस्थाविशेषेण कर्माकर्मात्मकतया परिणमनादन्योन्याभावस्याव्याप्यवृत्तित्वादुभयरूपतोपपत्तेः । ननु एवं जीवद्रव्यमपि निःशेषितजीवपर्यायमजीवपर्यायानाददानमजीवद्रव्यं स्यात्, तद्रव्यस्य तदन्यद्रव्यपर्यायपरिणमनाभावव्याप्यत्वोपगमे च कर्मद्रव्यमप्यकर्मपर्यायपरिणामि न स्यादिति चेत्, न जीवाजीवपरिणामयोः प्रदेशविरोधस्य कर्माकर्मपरिणामयोश्च
१. सिद्धान्त इति अष्टसहस्रीसम्मतः पाठः ।