________________
१३४
प्रतीतेऽनन्तधर्मात्मन्यर्थे स्वयमबाधिते । को दोषः सुनयैस्तत्रैकान्तोपप्लवसाधने ॥१६॥
अनेकान्ते हि विज्ञानमेकान्तानुपलम्भनम् । तद्विधिस्तन्निषेधश्च मतो नैवान्यथा गतिः ॥१७॥
भावात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
नैव सर्वत्र सर्वज्ञज्ञापकानुपदर्शनम् ।
सिद्धं तद्दर्शनारोपो येन तत्र निषिध्यते ॥१८॥ इति ।
[ तत्त्वार्थ श्लोकवार्तिक १.१३-२३]
[ सर्वज्ञस्य साधकं निर्दोषप्रमाणमस्ति ।]
तदेवमसिद्धं ज्ञापकानुपलम्भनं सर्वज्ञस्य न बाधकमिति सिद्धं सुनिश्चितासम्भवद्बाधकप्रमाणत्वमेव साधकम् । तथा हि-अस्ति सर्वज्ञः सुनिश्चितासम्भवद्बाधकप्रमाणत्वात्प्रत्यक्षादिवत् । प्रत्यक्षादेस्तावद्विश्वासनिबन्धनं बाधकासम्भव एव सुनिश्चितः । न ततोऽपरं संवादकत्वं प्रवृत्तिसामर्थ्यमदुष्टकारणजन्यत्वं वा, तस्य तत्रावश्यं भावादिति । प्रत्यक्षादिप्रमाणमुदाहरणं, वादिप्रतिवादिनोः प्रसिद्धत्वात् साध्यसाधनधर्माविकलत्वात् । सुनिश्चितासम्भवद्बाधकप्रमाणश्च स्यादविद्यमानश्चे सन्दिग्धविपक्षव्यावृत्तिकमिदं साधनं न मन्तव्यं, विपक्षे बाधकसद्भावात् । तथाहियदसत् तन्न सुनिश्चितासम्भवद्बाधकप्रमाणम्, यथा मरीचिकायां तोयं सम्भवद्बाधकप्रमाणं, मेरुमूर्द्धनि मोदकादिकं च सन्दिग्धासम्भवद्बाधकम् । सुनिश्चितासम्भवद्बाधकप्रमाणश्च सर्वज्ञः इति प्रकृते सर्वज्ञे सिद्धमपि साधनं यदि सत्तां न साधयेत्तदा दर्शनं नादर्शनमतिशयीत, अनाश्वासात् स्वप्नादिविभ्रमवत्, तस्य सुनिश्चितासम्भवद्बाधकप्रमाणत्वस्याभावे सर्वत्र दर्शने दर्शनाभासे च विशेषा
अष्टसहस्त्रीतात्पर्यविवरणम्
समयबन्धादिति भावः । अत्राह मीमांसकः - नन्वेवमिति एवं = परप्रमाणमात्रसिद्धस्यानिषेध्यत्वे, सर्वथैकान्तः परोपगमसिद्धः कथं जैनैर्निषिध्यते ? अत्रोत्तरम्, इति धीमतां न चोद्यं=न प्रष्टव्यम्, यतोऽनन्तधर्मात्मन्यर्थे प्रमाणाबाधिते सिद्धे तत्रैकान्ताभावसाधने न दोषः, अनेकान्तात्मज्ञानस्यैवैकान्तानुपलम्भत्वेनानेकान्तात्मतांशे विधिरूपत्वादेकान्तात्मतांशे च निषेधरूपत्वात्, अत एव गवादौ शृङ्गादिज्ञानस्यैव शशशृङ्गानुपलम्भरूपत्वे शशशृङ्गाभावप्रसिद्धिः सङ्गच्छतेऽनुयोगित्वप्रतियोगित्वादेर्वैज्ञानिकस्य वस्त्वसाधकत्वात्, इष्यते च