________________
प्रथमो भाग: [ परि० १ - का० ३]
गृहीत्वा वस्तुसद्भावं स्मृत्वा तत्प्रतियोगिनम् । मानसं नास्तिताज्ञानं येषामक्षानपेक्षया ॥८॥ तेषामशेषनृज्ञाने स्मृते तज्ज्ञापके क्षणे । जायते नास्तिताज्ञानं मानसं तत्र नान्यथा ॥९॥ न चाशेषनरज्ञानं सकृत्साक्षादुपेयते । न क्रमादन्यसन्तानप्रत्यक्षत्वानभीष्टितः ॥ १० ॥
'यदा च क्वचिदेकत्र भवेत्तन्नास्तितागतिः । नैवान्यत्र तदा सास्ति क्वैवं सर्वत्र नास्तिता ॥११॥ प्रमाणान्तरतोऽप्येषां न सर्वपुरुषग्रहः । तल्लिङ्गादेरसिद्धत्वात् सहोदीरितदूषणात् ॥१२॥ तज्ज्ञापकोपलम्भोऽपि सिद्धः पूर्वं न जातुचित् । यस्य स्मृतौ प्रजायेत नास्तिताज्ञानमाञ्जसम् ॥१३॥ परोपगमतः सिद्धः स चेन्नास्तीति साध्यते । व्याघातस्तत्प्रमाणत्वेऽन्योन्यं सिद्धो न सोऽन्यथा ॥१४॥
नन्वेवं सर्वथैकान्तः परोपगमतः कथम् । सिद्धो निषिध्यते जैनैरिति चोद्यं न धीमताम् ॥१५॥
१३३
अष्टसहस्त्रीतात्पर्यविवरणम्
नभ्युपगन्तृत्वादिति द्रष्टव्यम् । अयं सर्वज्ञग्राहकप्रमाणाभावः स्वसम्बन्धी सर्वसम्बन्धी वा तदभावसाधक उपेयः । आद्ये आह- सर्वत्राप्यप्रवृत्तित इति, स्वसम्बन्धिनस्तस्य स्वमात्रविश्रान्तत्वान्न सर्वत्र सर्वज्ञाभावसाधकत्वमिति भावः । अन्त्ये त्वाह- गृहीत्वेत्यादि तथा च सर्वसम्बन्धिनः सर्वज्ञग्राहकप्रमाणाभावस्य दुर्ज्ञानत्वान्न प्रकृताभावसाधकत्वमिति भावः । परोपगमत इति, स सर्वज्ञः परोपगमतः = परसिद्धान्तेन सिद्धो नास्तीति यदि साध्यते मीमांसकेन, तदा स परोपगमः प्रमाणमप्रमाणं वेति विकल्पद्वयमुपतिष्ठते । आद्ये आह-तस्येति तस्य = परोपगमस्य प्रमाणत्वे व्याघातस्तदभावग्राहकस्य, प्रमाणसिद्धस्यार्थस्य निषेद्धुमशक्यत्वादिति भावः । अन्त्ये आह- अन्यथेति अन्यथा = परोपगमस्याप्रमाणत्वे, स सर्वज्ञः, अन्योन्यं = वादिप्रतिवादिनोः सिद्धो न वादिन एवासिद्धत्वात्, तथा च तस्य नास्तित्वमनुमानेन साधयितुमशक्यम्, 'धर्मिहेतुदृष्टान्ता उभयवादिसिद्धा वक्तव्या' इति
१. ११ तः १६ पर्यन्ताः श्लोकाः मोहनलालशास्त्रिसम्पादिते पुस्तके नास्ति (१९२८) । २. तदिति एतत् पदं तस्य इति पदेनोद्धृतम् ।