________________
प्रथमो भागः [परि०१-का. ३]
१३५
[सर्वज्ञस्य साधकबाधकप्रमाणे स्तोऽतः सर्वज्ञस्य सद्भावे संशयोऽस्तीति मन्यमाने प्रत्युत्तरम्]
साधकबाधकप्रमाणभावात्सर्वज्ञे संशयोऽस्तु इत्ययुक्तम्
(भा०) यस्मात्साधकबाधकप्रमाणयोनिर्णयात् भावाभावयोरविप्रतिपत्तिरनिर्णयादारेका स्यात् ।
साधकनिर्णयात्तत्सत्तायामविप्रतिपत्तिर्बाधकनिर्णयात्त्वसत्तायाम् । उभयनिर्णयस्तु न सम्भवत्येव क्वचित्, व्याघातात् साधकबाधकाभावनिर्णयवत् । साधकानिर्णयात्पुनः सत्तायामारेका स्याद् बाधकानिर्णयादसत्तायामिति विपश्चितामभिमतो न्यायः । ततो भवभृतां प्रभौ सुनिश्चतासम्भवद्बाधकप्रमाणत्वं सत्तायाः साधकं सिद्ध्यत् सुनिश्चितासम्भवत्साधकप्रमाणत्वं व्यावर्त्तयत्येव, विरोधात् । नैवमेतत्तत्र सिध्यति येन सुनिश्चितासम्भवबाधकप्रमाणत्वस्य व्यावर्त्तकं स्यात् । ततः सिद्धो भवभृतां प्रभुः सर्वज्ञ एव ।
[मीमांसक आत्मानं ज्ञानस्वभावं न मन्यते तस्योत्तरम्] (भा०) न खलु ज्ञस्वभावस्य कश्चिदगोचरोऽस्ति यन्न क्रमेत,
अष्टसहस्त्रीतात्पर्यविवरणम् विशिष्टानतिरेकेऽपि विशिष्टधर्मावच्छिन्नप्रतियोगिता परैरपि, तद्वदिहापि शशीयत्वशृङ्गत्वोभयपर्याप्तावच्छेदताकप्रतियोगिताकाभावाभ्युपगमे न काचिदनुपपत्तिः, वैज्ञानिकसम्बन्धेन शशीयत्वस्यापि प्रतियोगिवृत्तित्वाद्विशिष्टनिषेधव्यवहारे परं विशिष्टप्रतियोगिप्रतिपत्तये विकल्परूपा खण्डशः प्रसिद्धिरुपेयते, एतेन भाववदभावो न सप्रतियोगिकः, किन्तु तद्व्यवहार इत्ययमपि नयपक्षोऽनुगृहीतो भवति, सर्वत्र सर्वज्ञज्ञापकानुपलम्भे च नेयं गतिः, सर्वत्र किञ्चिज्ज्ञज्ञानस्यैव तद्रूपत्वात्, तस्य चात्यन्तमसम्भवादिति सर्वं सुस्थम् । साधकानिर्णयादिति साधकत्वप्रकारकनिश्चयाभावात् सत्तायां बाधकत्वप्रकारकनिश्चयाभावाच्चासत्तायामनुत्कटकोटिकेतरांशे चोत्कटकोटिकारेका स्यादित्यर्थः । न साधकानिश्चयान्न वा बाधकानिश्चयात् संशयः, किन्तु ज्ञानप्रामाण्यसंशयादित्यन्ये, प्रकृतज्ञानेऽगृहीताप्रामाण्यकत्वस्यावश्यदेयत्वाद् गृहीताप्रामाण्यकस्य संशयकल्पत्वं, न तु प्रामाण्यसंशयादर्थसंशय इत्यपरे । ननु भवभृतां प्रभुः सर्वज्ञ एवेति कोऽयं विधिः ? शब्दब्रह्मपरमब्रह्माद्यभीष्टकतिपयार्थज्ञत्वेनैव भवभृत्प्रभुत्वसिद्धेरनभिमतकीटसङ्ख्यादिपरिज्ञानस्याकिञ्चित्करत्वादित्याशङ्कायाम् आह भाष्यकृत् न खल्विति तथा च ज्ञानस्य सर्वविषयकत्वमात्मनश्च