________________
प्रथमो भागः [परि०१-का०३]
१३१
ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयोः । प्रकृष्यते न नक्षत्रतिथिग्रहणनिर्णये ॥५॥ [तत्त्वसङ्ग्रहः-३१६५] ज्योतिर्विच्च प्रकृष्टोऽपि चन्द्रार्कग्रहणादिषु । न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति ॥६॥ [तत्त्वसङ्ग्रहः-३१६६] तथा वेदेतिहासादिज्ञानातिशयवानपि । न स्वर्गदेवताऽपूर्वप्रत्यक्षीकरणे क्षमः ॥७॥ [तत्त्वसङ्ग्रह:-३१६७] दशहस्तान्तरं व्योम्नि यो नामोत्प्लुत्य गच्छति । न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि ॥८॥ इति [तत्त्वसङ्ग्रहः-३१६८]
[अतीन्द्रियज्ञानमपि असम्भाव्यमेव] न दृष्टप्रत्यक्षादिविजातीयातीन्द्रियप्रत्यक्षादिसम्भावना यतः सम्भाव्यव्यभिचारिता साधनस्य स्यात् । पुरुषविशेषस्य तत्सम्भावनायां सम्भाव्यव्यभिचारित्वमेवेति चेत्, न तस्यासिद्धत्वात्, साधकाभावात्सर्वपुरुषाणां त्रिविप्रकृष्टार्थसाक्षात्कारित्वानुपपत्तेरिति ।।
[अधुना मीमांसकाभिमतसर्वज्ञाभावस्य मीमांसां कुर्वन्ति जैनाचार्याः] तदेतत्सर्वमपरीक्षिताभिधानं मीमांसकस्य ।
(भा०) न हि सर्वज्ञस्य निराकृतेः प्राक् सुनिश्चितासम्भवत्साधकप्रमाणत्वं सिद्धं येन परः प्रत्यवतिष्ठेत । नापि बाधकासम्भवात्परं प्रत्यक्षादेरपि विश्वासनिबन्धनमस्ति, तत्प्रकृतेऽपि सिद्धं । यदि तत्सत्तां न साधयत् सर्वत्राप्यविशेषात्तदभावे दर्शनं नादर्शनमतिशेतेऽनाश्वासाद्विभ्रमवत् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् नुल्लङ्घनान्न व्यभिचार इति भावः । ननु सर्वमिदं प्रत्यक्षमात्रस्येन्द्रियजन्यत्वसिद्धावुपपद्यते तदेव नास्ति ऐन्द्रियकप्रत्यक्षे एवेन्द्रियस्य हेतुत्वादत आह-न च दृष्टेत्यादि प्रत्यक्षत्वावच्छिन्न एव लाघवेनेन्द्रियस्य हेतुत्वादिन्द्रियजन्यतावच्छेदकजात्यन्तरकल्पने गौरवान्नातीन्द्रियप्रत्यक्षसम्भावनेत्यर्थः । त्रिविप्रकृष्टेति त्रिः स्वभावदेशकालैविप्रकृष्टा इत्यर्थविशेषणम् । नापि बाधकासम्भवादिति यद्यप्येवं साधकप्रामाण्यग्राहकत्वं बाधकासम्भवस्य व्यवतिष्ठते न तु स्वातन्त्र्येण साधकत्वं, तथापि व्यवहारादेः साधकस्य शङ्काशुकेन शिथिलायमानस्यानेन प्रामाण्यनिश्चये दृढं साधकत्वमित्यत्र तात्पर्यम् । त=बाधकासम्भवाख्यं विश्वासनिबन्धनम् प्रकृतेऽपि सर्वज्ञेऽपि, तदभावे=बाधका