________________
१३०
अष्टसहस्त्रीतात्पर्यविवरणम्
[अत्र जैनमतमाश्रित्य कश्चित् शङ्कते] ननु च यथाभूतमिन्द्रियादिजनितं' प्रत्यक्षादि सर्वज्ञाद्यर्थासाधकं दृष्टं तथाभूतमेव देशान्तरे कालान्तरे च तादृशं साध्यतेऽन्यथाभूतं वा ? तथाभूतं चेत्, सिद्धसाधनम् । अन्यथाभूतं चेदप्रयोजको हि हेतुः जगतो बुद्धिमत्कारणकत्वे साध्ये सन्निवेशविशिष्टत्ववद् इति चेत्, तदसत् तथाभूतस्यैव तथासाधनात् सिद्धसाधनस्याप्यभावात्, अन्यादृशप्रत्यक्षाद्यभावात् । तथा हि-विवादापन्नं प्रत्यक्षादिप्रमाणमिन्द्रियादिसामग्रीविशेषानपेक्षं न भवति, प्रत्यक्षादिप्रमाणत्वात्, प्रसिद्धप्रत्यक्षादिप्रमाणवत् । न (च) गृद्धवराहपिपीलिकादिप्रत्यक्षेण सन्निहितदेशविशेषानपेक्षिणा नक्तञ्चरप्रत्यक्षेण वालोकानपेक्षिणानेकान्तः, कात्यायनाद्यनुमानातिशयेन जैमिन्याद्यागमाद्यतिशयेन वा । तस्यापीन्द्रियादिप्रणिधानसामग्रीविशेषमन्तरेणासम्भवात् स्वार्थातिलङ्घनाभावादतीन्द्रियाननुमेयाद्यर्थाविषयत्वाच्च । तथा चोक्तं
यत्राप्यतिशयो दृष्टः स स्वार्थानतिलकुनात् । दूरसूक्ष्मादिदृष्टौ स्यान्न रूपो श्रोत्रवृत्तिता ॥१॥ [मीमांसाश्लो०वा०चो० ११४] येऽपि सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः । स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ॥२॥ [तत्त्वसङ्ग्रहः-३१३०] प्राज्ञोऽपि हि नरः सूक्ष्मानर्थान् द्रष्टुं क्षमोऽपि सन् । स्वजातीरनतिक्रामन्नतिशेते परान्नरान् ॥३॥ [तत्त्वसङ्ग्रहः-३१६०] एकशास्त्रविचारेषु दृश्यतेऽतिशयो महान् । न तु शास्त्रान्तरज्ञानं तन्मात्रेणैव लभ्यते ॥४॥ [
अष्टसहस्त्रीतात्पर्यविवरणम्
पद्यमानत्वान्न सर्वज्ञगमकत्वमित्यर्थः । न च गृध्रेत्यादि गृध्राणां चक्षुःप्रत्यक्षेण, वराहाणां श्रोत्रप्रत्यक्षेण, पिपीलिकानां च घ्राणप्रत्यक्षेणेत्यर्थः । नक्तञ्चरप्रत्यक्षेण घूकबिडालमूषकतस्करादिप्रत्यक्षेणेत्यर्थः, प्रत्यक्षादीत्यादिनाऽनुमानादेरपि साध्ये सङ्ग्रहात् तत्र व्यभिचारसम्भवप्रदर्शनायाह-कात्यायनादीति । तस्यापीति उक्त प्रत्यक्षादेरपीत्यर्थः । एवं चेन्द्रियाद्यघटितसामग्रीजन्यत्वनिषेधस्य साध्यत्वादवान्तरविशेषेणापि सामान्यसामग्रय
१. दिजमनित्यं....। पाठान्तर ।