________________
प्रथमो भाग: [ परि० १ - का० ३]
स्याभावात्, धर्माद्युपदेशस्य बहुजनपरिगृहीतस्यान्यथाभावात् । तथा चोक्तम्–
उपदेशो हि बुद्धादेर्धर्माधर्मादिगोचरः ।
अन्यथाप्युपपद्येत सर्वज्ञो यदि नाभवत् ॥ १॥ [ तत्त्वसङ्ग्रहः - ३२२३]
बुद्धादयो ह्यवेदज्ञास्तेषां वेदादसम्भवः ।
उपदेशः कृतोऽतस्तैर्व्यामोहादेव केवलात् ॥२॥ [
]
१२९
ये तु मन्वादयः सिद्धाः प्राधान्येन त्रयीविदाम् ।
त्रयीविदाश्रितग्रन्थास्ते वेदप्रभवोक्तयः ॥ ३ ॥ इति । [ तत्त्वसङ्ग्रहः - ३२२८]
न च प्रमाणान्तरं सदुपलम्भकं सर्वज्ञस्य साधकमस्ति ।
[अत्र भरतक्षेत्रे, दुःषमकाले सर्वज्ञो नास्तीति मा भूत्, किन्तु अन्यत्र विदेहादिदेशे चतुर्थकाले वा सर्वज्ञः सिद्ध्यति न वेति विचारः क्रियते ]
मा भूदत्रत्येदानीन्तनानामस्मदादिजनानां सर्वज्ञस्य साधकं प्रत्यक्षाद्यन्यतमं देशान्तरकालान्तरवर्त्तिनां केषाञ्चिद्भविष्यतीति चायुक्तं ।
यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् ।
दृष्टं सम्प्रति लोकस्य तथा कालान्तरेऽप्यभूत् ॥ इति वचनात् । [मीमांसाश्लोकवार्तिकम्- चोदनासूत्रम् श्लो० ११३]
तथा हि-विवादाध्यासिते देशे काले च प्रत्यक्षादिप्रमाणमत्रत्येदानीन्तनप्रत्यक्षादिग्राह्यसजातीयार्थग्राहकं भवति, तद्विजातीयसर्वज्ञाद्यर्थग्राहकं वा न भवति, प्रत्यक्षादिप्रमाणत्वादत्रत्येदानीन्तनप्रत्यक्षादिप्रमाणवत् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
धर्माद्युपदेशोपपत्तेरिति गम्यम् । अन्त्ये त्वाह- धर्माद्युपदेशस्येति त्रयीवित्सम्बन्धी धर्माद्युपदेशो अन्यथाऽपि सार्वज्ञ्याभावेऽपि महाजनपरिग्रहेणैवोपपद्यत इति भावः । उपदेशो हि इत्यादि कारिका पूर्वपक्षपरा, बुद्धादयो हि इत्यादिकारिकाद्वयं विकल्पद्वयसमाधानपरम्, तत्र ये त्विति अस्या अयमर्थः - ये तु मन्वादयस्त्रयीविदां मध्ये प्राधान्येन सिद्धाः, कीदृशा इत्याह-त्रयीविद्भिराश्रितो ग्रन्थः स्मृत्यादिरूपो, येषां=कर्तॄणां ते तथा ते मन्वादयो वेदप्रभवोक्तयः साङ्गमीमांसाध्ययनसमासादितव्युत्पत्तिविशेषसध्रीचीनवेदार्थानुसन्धानप्रभवशुद्धधर्माद्युपदेशा इत्यर्थः तथा च तदुपदेशस्य वेदार्थविवेकेनान्यथोप