________________
१२८
न चान्यार्थप्रधानैस्तैस्तदस्तित्वं विधीयते । न चानुवदितुं शक्यः पूर्वमन्यैरबोधितः ॥२॥ [ अनादेरागमस्यार्थो न च सर्वज्ञ आदिमान् । कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते ॥३॥ [
तथोक्तं—
अष्टसहस्त्रीतात्पर्यविवरणम्
]
]
अथ तद्वचनेनैव सर्वज्ञोऽज्ञैः प्रतीयते । प्रकल्प्येत कथं सिद्धिरन्योन्याश्रययोस्तयोः ॥४॥ [ तत्त्वसङ्ग्रहः - ३१८८]
सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता ।
कथं तदुभयं सिद्ध्येत् सिद्धमूलान्तरादृते ॥ ५ ॥ [तत्त्वसङ्ग्रहः-३१८९]
असर्वज्ञप्रणीतात्तु वचनान्मूलवर्जितात् ।
सर्वज्ञमवगच्छन्तः स्ववाक्याकिं न जानते ॥६॥ इति । [ तत्त्वसङ्ग्रहः - ३१९०]
नोपमानमपि सर्वज्ञस्य साधकं तत्सदृशस्य जगति कस्यचिदप्यभावात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
सर्वज्ञसदृशं कञ्चिद्यदि पश्येम सम्प्रति ।
उपमानेन सर्वज्ञं जानीयामस्ततो वयम् ॥ इति । [ तत्त्वसङ्ग्रहः - ३२१५]
नार्थापत्तिरपि सर्वज्ञस्य साधिका, तदुत्थापकस्यार्थस्याऽन्यथानुपपद्यमान
चोदनाशेषत्वं तत्सामान्यलक्षणं, स पुनरर्थवादो द्विविधोऽपि त्रिविधः, तदुक्तं
विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्वादादर्थवादस्त्रिधा मतः ॥ इति, [ ]
तदिह मन्त्रार्थवादानां यथाश्रुते तात्पर्यं नावकल्प्यते, किन्तु न्यायप्राप्त एवेति नोक्तार्थवादात् सर्वज्ञसिद्धिरिति व्यक्तोऽर्थः । स्यादाशङ्का- धर्माद्युपदेशकरणान्यथानुपपत्त्या सर्वज्ञसिद्धिर्भविष्यति, तत्र विकल्पद्वयमुपतिष्ठते, को नामात्र धर्माद्युपदेशोऽन्यथानुपपद्यमानो वाच्यः, सौगतादिसम्बन्धी त्रयीवित्सम्बन्धी वा ? नाद्यः, व्यामोहादेव बौद्धादीनां