________________
१२२
अष्टसहस्रीतात्पर्यविवरणम् सामान्यस्थित्यादिः, तदव्यावृत्तौ वा स्वार्थव्यवसायात्मकत्वसिद्धेः स्याद्वादाश्रयणादैकान्तिकत्वाभावादनैकान्तिकत्वम् । एतेनानेकप्रमाणवादिनामनेकस्मिन् प्रमाणे स्वप्रमाव्यावृत्तिर्व्याख्याता, तदव्यावृत्तौ वानैकान्तिकत्वप्रसक्तिः, अनेकशक्त्यात्मकस्वार्थव्यवसायात्मकानेकप्रमाणसिद्धेः । तत्त्वोपप्लववादिनां तु तत्त्वोपप्लवे स्वप्रमाया व्यावृत्तिः सिद्धैव तदव्यावृत्तौ तत्त्वोपप्लवैकान्तिकत्वाभावप्रसक्तिश्च, ततो नैतेषामाप्तता । किञ्च__ (भा०) सर्वप्रमाणविनिवृत्तेरितरथा संप्रतिपत्तेः ।
ये तावदेकं नित्यं प्रमाणं स्वभावभेदाभावाद्वदन्ति तेषां सर्वप्रमाणविनिवृत्तिः येऽप्यनेकमनित्यं प्रतिक्षणं स्वभावभेदादाचक्षते तेषामपि, प्रत्यक्षादिप्रमाणानां नित्यैकान्ताच्चेतरेणैव प्रकारेण कथञ्चिन्नित्यानित्यात्मकत्वेन संप्रतिपत्तेः । ततो नैतेषां नित्यानित्यैकान्तप्रमाणवादिनां तीर्थकृत्समयानामाप्तता ।
[आवरणरहितज्ञानवतः सर्वज्ञस्य वागादिव्यापारा असाधारणाः सन्ति न तु साधारणाः] किञ्च
(भा०) वागक्षबुद्धीच्छापुरुषत्वादिकं क्वचिदनाविलज्ञानं निराकरोति न पुनस्तत्प्रतिषेधवादिषु तथेति परमगहनमेतत् ।
%3
-
अष्टसहस्रीतात्पर्यविवरणम्
त्वादिति पूरयति, तदनेकग्रन्थविरुद्धं, चार्वाकमते उत्पत्तिपक्षेऽभिव्यक्तिपक्षे वा ज्ञानस्य स्वसंविदितताया एवानेकग्रन्थसिद्धत्वात् । 'कारणगुणा हि' इत्यादिन्यायस्तु भूतचैतन्यमेवोच्छिन्देत्, न तु तस्यास्वसंविदितत्वं साधयेदिति तदभ्युपगमाननुकूल एव । न च मदिरादिदृष्टान्तेन संयोगजज्ञानवादेऽस्य न्यायस्यावकाशोऽपीति यत्किञ्चिदेतत् । एतेन= चार्वाकमतनिराकरणे स्याद्वादाश्रयणपर्यवसानेन, तेषां सर्वप्रमाणविनिवृत्तिरिति, करणफलभावेनाप्यन्ततः स्वभावभेदध्रौव्यादित्यर्थः । तेषामपीत्यनन्तरं सर्वप्रमाणविनिवृत्तिरित्यनुषज्यते । एकोपयोगरूपेणानन्वये कारणफलभावस्यैवाभावादिति भावः । सर्वेषामेकान्तवादिनां प्रमाणलक्षणानुपपत्तौ साधारणमेकं हेतुमाह-प्रत्यक्षादीत्यादि । वागक्षेत्यादि भाष्यं-वागक्षबुद्धीच्छापुरुषत्वादिकं कर्तृ, क्वचित् एकान्तवादिभिरभिमते सर्वज्ञे वादिबाहुल्येऽप्यपकर्षद्योतकमेकवचनम्, अनाविलज्ञानं निरावरणज्ञानं, निराकरोति=