________________
१२१
प्रथमो भागः [परि०१-का० ३] (भा०) स्वप्रमाव्यावृत्तेरन्यथानैकान्तिकत्वात् ।
[अन्यसिद्धान्तेषु स्वयं स्वस्यैव ज्ञानं न सम्भवति] न हि संविदद्वैतेऽन्यत्र वा स्वस्य स्वेनैव प्रमा सम्भवति, निरंशत्वात्प्रमातृप्रमाणप्रमेयस्वभावव्यावृत्तौ प्रमाया व्यावृत्तेस्तदव्यावृत्तौ प्रमात्रादिस्वभावाव्यावृत्तेरैकान्तिकत्वाभावात् प्रमात्राद्यनेकस्वभावस्यैकसंवेदनस्यानेकान्तात्मनोऽनुमननात्, संवित् स्वयं स्वेन स्वं संवेदयत इति प्रतीतेः ।
[चार्वाकादिमते ज्ञानं स्वसंविदितं नास्ति अतः प्रमाणस्य व्यवस्था तेषां न घटते]
नापीन्द्रियजप्रत्यक्षे स्वप्रमा घटते, भूतवादिभिस्तस्यास्वसंविदितत्त्वोपगमात् । इति सिद्धा तत्र स्वप्रमाया व्यावृत्तिः । ततो न प्रत्यक्षत एव प्रमाणेतर
- अष्टसहस्त्रीतात्पर्यविवरणम्
रित्यादिना । संविदद्वैतादीनामिति अत्रादिपदेन चित्राद्वैतपरब्रह्माद्वैतशब्दब्रह्माद्वैतपरिग्रहः । अन्यत्र वेति चित्राद्वैतादिपक्षे चेत्यर्थः । निरंशत्वादिति अंशरहितस्यैकस्य ग्राह्यग्राहकभावाभावेन न स्वेनैव स्वप्रमेत्यर्थः स्वप्रकाशत्वात्तत्र प्रमात्वं सेत्स्यतीत्यत आहप्रमाणेत्यादि तथा च प्रमात्वव्यापकप्रमाणप्रमेयस्वभावाभावे तत्र प्रमात्वाभाव इति भावः । व्याप्याभावाभावे व्यापकाभावादनेकान्तसिद्धौ परमतभङ्गप्रसङ्ग इत्याह-तदव्यावृत्ताविति तस्या:=प्रमाया अव्यावृतौ=अनिषेधे, एकान्तिकत्वाभावादिति अनेकान्तप्रसङ्गादित्यर्थः । तथा च
Tनान्योऽनुभाव्यो बुद्ध्यास्ति, तस्या नानुभवोऽपरः ।
ग्राह्यग्राहकवैधुर्यात्, स्वयं सेवावतिष्ठते ॥ [प्रमाणवार्तिक ३.२२७] इति । धर्मकीर्युक्तं विप्लवेतेति भावः । परं प्रति प्रसञ्जितमैकान्तिकत्वाभावं स्वातन्त्र्येणापि साधयितुमाह-प्रमात्रादीति तथा च प्रमात्राद्यनेकस्वभावत्वेनानेकान्तात्मनोऽनेकान्तात्मकबाह्याभ्यन्तरार्थग्राहकत्वेनानुभूयमानस्य प्रमाणस्य बलात् संविदद्वैताद्येकान्ताभावसिद्धिरिति भावः । भूतवादिभिरिति भूतवादिभिश्चार्वाकैस्तस्याः स्वप्रमायाः स्वसंविदितत्वोपगमात्, तत्पक्षे च निरंशत्वेन स्वेनैव स्वप्रमायोगात्, प्रमाणप्रमेयस्वभावव्यावृत्तौ च प्रमाया व्यावृत्तेरित्यर्थः तदाह-इति सिद्धा तत्र स्वप्रमाया व्यावृत्तिरिति । कश्चित्तु तस्येन्द्रियजप्रत्यक्षस्यास्वसंविदितत्वोपगमादिति व्याचष्टे, हेतुं च तत्र भूतचतुष्टयोत्पन्न