________________
११२
अष्टसहस्त्रीतात्पर्यविवरणम् ऽभावस्यापि तत्रानधिकृतत्वात् । तथैकमपि प्रमाणमनभ्युपगच्छतां तत्त्वोपप्लवाव
अष्टसहस्त्रीतात्पर्यविवरणम्
लौकिकान्यमुख्यविशेष्यतानिरूपितप्रकारतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति प्रकारतासम्बन्धेन चाक्षुषत्वादिना हेतुताकल्पनेन सामान्यभेदे न हेतुताभेदोऽपि, मतान्तरे उक्तसम्बन्धेन चाक्षुषं प्रति तादात्म्येन चाक्षुषत्वेन हेतुत्वेऽनन्तचाक्षुषानां कारणतावच्छेदकत्वे गौरवम्, अत्र च चाक्षुषत्वजातेरेव तथात्वे लाघवमिति द्रष्टव्यम् । न च उक्तसम्बन्धेन चाक्षुषाधिकरणे तदव्यवहितप्राक्कालावच्छेदेन प्रकारतासम्बन्धेन चाक्षुषरूपकारणाभावात्कथं तत्र तदुत्पत्तिः ? तत्कालस्यातीतनिष्ठप्रकारतासम्बन्धावच्छिन्नज्ञानरूपकारणाधिकरणतानवच्छेदकत्वादिति वाच्यम्, विषयतासम्बन्धावच्छिन्नाधिकरणताया अधिकरणासम्बद्धकालस्याप्यवच्छेदकत्वाभ्युपगमात्, अन्यथा ज्ञानेच्छादीनां विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावविलयप्रसङ्गात् । अथवा प्रकृतस्थलेऽवच्छेदकत्वमनन्तर्भाव्य यत्र प्रदेशे यत्क्षणाव्यवहितपूर्वक्षणवृत्तिचाक्षुषादिरूपं कारणं प्रकारतासम्बन्धेन वर्त्तते तत्र तत्क्षणवृत्तिचाक्षुषादिरूपं कार्य प्रकारतासम्बन्धेनोत्पद्यत इत्येवं सामग्रीव्याप्तिरभ्युपगम्यत इति नानुपपत्तिः । अथ विनश्यदवस्थसन्निकर्षजन्यसामान्यप्रकारकचाक्षुषाद्यनन्तरं सामान्यप्रत्यासत्तिजन्यचाक्षुषाद्यापत्तिः, स्वाश्रयविशेष्यतानिरूपितसामान्यप्रकारकत्वसम्बन्धेन चक्षुःसंयोगविशिष्टचाक्षुषत्वादिनात्मनिष्ठप्रत्यासत्त्या स्वाश्रयविशेष्यतानिरूपितत्वसम्बन्धेन चक्षुःसंयोगविशिष्ट प्रकारतात्मकविषयनिष्ठप्रत्यासत्त्या चाक्षुषत्वादिना च हेतुत्वेऽपि यत्र धूलीपटलादिविशेष्यकधूमत्वादिप्रकारकभ्रमो दोषनाशश्च युगपत्तत्र तदुत्तरयावद्धूमप्रत्यक्षापत्तिः, तत्तत्सामान्याश्रयीभूतस्वाश्रयविशेष्यतानिरूपिततत्तत्सामान्यप्रकारताकत्वसम्बन्धेन चक्षुःसंयोगादिविशिष्टचाक्षुषत्वादिसमानाधिकरणवृत्तित्वस्वाश्रयविशेष्यतानिरूपितत्वोभयसम्बन्धेन चक्षुःसंयोगादिविशिष्टप्रकारतासम्बन्धेन चाक्षुषवत्त्वादिना वा हेतुत्वकल्पने तु धूलिपटलादिविशेष्यकधूमत्वादिभ्रमाद्दोषादिसत्त्वकालेऽपि यावधूमत्वाश्रयप्रत्यक्षानुदयप्रसङ्गः, दोषादिवैशिष्ट्यं निवेश्य हेतुत्वान्तरकल्पने तु व्यभिचारवारणमशक्यमिति चेत्, न, सामान्यप्रत्त्यासत्त्या सामान्यप्रकारतानिरूपितलौकिकविशेष्यताशून्यचाक्षुषादीनां कुत्राप्यजननात्, तादृशविशेष्यताशालिचाक्षुषसामग्रीसहकारेणैव सामान्यप्रत्यासत्तेः फलजनकत्वाभ्युगपमेनोपदर्शितापत्त्यसम्भवात् । मानसस्थले च सामान्यप्रकारकज्ञानत्वेनैव हेतुता, स्मरणादितोऽपि मानसप्रत्यक्षोदयात्, कार्यतावच्छेदकं च तादृशज्ञानाव्यवहितोत्तरमानसत्वम्, अव्यवहितोत्तरत्वनिवेशेन यत्र घटत्वादिविशेष्यकात् सम्बन्धान्तरेण तत्प्रकारकाद्वा ज्ञानाद घट इत्याकारकोपनीतभानं तत्र न व्यभिचारः, मानसे