________________
प्रथमो भागः [परि०१-का. ३]
१११ स्याप्यसमर्थत्वात् प्राभाकरस्य चार्थापत्तेरप्यनुमानवत्तत्राव्यापाराद्भट्टमतानुसारिणश्चा
अष्टसहस्त्रीतात्पर्यविवरणम्
वच्छिन्नप्रकारता निवेशनीया । अत्र प्रथमकल्पे कारणतावच्छेदकप्रत्यासत्तिः समवायादिः, कार्यतावच्छेदकप्रत्यासत्तिश्च विषयता, घटादिवृत्तिविषयतात्वेन सम्बन्धत्वाभ्युपगमाच्च न समूहालम्बने व्यभिचारः । एकपुरुषीयसामान्यज्ञानादन्यपुरुषीयसामान्याश्रयप्रत्यक्षवारणाय ज्ञानांशे तत्पुरुषीयत्वं निवेश्यम्, इत्थं च पुरुषभेदेनापि कारणताभेदः । द्वितीयकल्पे कार्यस्य कारणस्य च समवाय एव प्रत्यासत्तिरतो नैकपुरुषीयसामान्यज्ञानादन्यस्य सामान्याश्रयप्रत्यक्षप्रसङ्गः, अत एवैतत्कल्पे पुरुषभेदेन कारणताभेदाभावात्पूर्वकल्पापेक्षया लाघवम् । न चात्र सामान्यानां विशिष्य निवेशनीयतया गौरवं मत्पक्षे तु लौकिकान्यमुख्यविशेष्यतासम्बन्धेन चाक्षुषत्वाद्यवच्छिन्नं प्रति प्रकारतासम्बन्धेन चाक्षुषादिमत्त्वेनैकहेतुताकल्पनयैवोपपत्तौ न सामान्यभेदेन कारणताभेद इति लाघवम्, पुरुषापेक्षया च विषयाणां बहुतरतया सामान्यभेदेन कारणताभेदकल्पनस्यैव पुरुषभेदेन कारणताभेदकल्पनापेक्षया गुरुत्वादिति वाच्यम्, सामान्यधर्माणां विशिष्यानिवेशे द्रव्यत्वप्रकारकचाक्षुषादिकाले घटत्वादिनिर्विकल्पकसत्त्वे तदुत्तरद्रव्यत्वभानप्रतिबन्धकीभूतदोषादिसत्त्वे घटत्वादिना यावद्घटभानापत्तेः, प्रकारतासम्बन्धेन चाक्षुषादिमतो द्रव्यत्वादेरेव यावद्घटेषु सत्त्वात् । न चेष्टापत्तिः, सामान्यप्रकारकज्ञानस्यैव सामान्यलक्षणया जनने द्रव्यत्वाप्रकारकज्ञानस्य द्रव्यत्वसामान्यलक्षणयाजननात् । अथ ज्ञायमानसामान्यप्रत्यासत्तिमतेऽपि स्वप्रकारकचाक्षुषादिसमवायित्वरूपात्मनिष्ठप्रत्यासत्त्यैव सामान्यस्य हेतुता कल्पनीयेति न पुरुषभेदेन कारणताबाहुल्यगौरवमिति चेत्, न, तथापि घटत्वत्वादिरूपेण सामान्यस्य हेतुताया वाच्यतया घटेतरावृत्तित्वविशिष्टयावद्घटवृत्तित्वरूपघटत्वत्वादिनिवेशप्रयुक्तगौरवस्याशक्यपरिहारत्वात्, मन्मते तु स्वरूपत एव घटत्वनिवेशात् । न च घटत्वादीनामाधेयतया घटवत्त्वादिनैव हेतुता न तु घटत्वत्वादिनेति वाच्यम् तथा सति द्रव्यत्वादीनामपि तादृशकारणतावच्छेदकाक्रान्ततया तद्भानप्रतिबन्धकदशायां तत्प्रकारकचाक्षुषाद् घटत्वप्रकारकचाक्षुषापत्तेः । न च घटादिसामान्यलक्षणास्थले सामान्यहेतुताया बाधकाभावस्तत्र स्वरूपतो घटत्वादीनामेव कारणतावच्छेदकत्वे गौरवाभावादिति वाच्यम्, घटनाशादिदशायामपि तदाश्रयप्रत्यक्षोदयात्तत्रापि परम्परासम्बन्धेन घटत्वादीनामेव प्रत्यासत्तितायास्त्वया वाच्यत्वात्, परम्परासम्बन्धेन घटत्वप्रकारकज्ञानविरहदशायामपि साक्षात्सम्बन्धेन घटप्रकारकज्ञानात्तदाश्रयज्ञानोदये तत्रानायत्या घटादेरेव प्रकारतया भानोपगमे तु तस्यातीतत्वदशोत्पन्नतादृशज्ञाने व्यभिचारात् सामान्यज्ञानस्य प्रत्यासत्तित्वमागतम् । एतन्मत एव