________________
११०
अष्टसहस्त्रीतात्पर्यविवरणम् स्यापि व्याप्तिग्रहणेऽनधिकारात्कापिलस्योहः प्रमाणं नैयायिकस्य च तत्रोपमान
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रत्यक्षहेतुतां कल्पयन्ति नैयायिकाः । सा च ज्ञायमानं सामान्यं, सामान्यज्ञानं वा । ज्ञानं च तदिन्द्रियजन्यं ग्राह्यं, स्मरणरूपस्य भिन्नेन्द्रियादिजन्यस्य च ज्ञानस्योत्तरकाले यावत्सामान्याश्रयप्रत्यक्षानुदयात्, तथा च घटत्वादिप्रकारतानिरूपितलौकिकान्यघटादिमख्यविशेष्यताशालिचाक्षुषत्वावच्छिन्नं प्रति चाक्षुषप्रकारीभूतघटत्वत्वादिना घटत्वप्रकारकचाक्षुषत्वादिना वा हेतुता कल्प्यते । द्रव्यत्वादिसामान्यलक्षणाजन्यज्ञाने व्यभिचारवारणाय घटत्वादिप्रकारतानिरूपितत्वं विशेष्यतायां निवेशितम्, ज्ञानांशे घटत्वप्रकारकत्वनिवेशे तु घटत्वनिर्विकल्पकोत्तरोत्पन्ने सन्निकृष्टघटांशे घटत्वप्रकारके द्रव्यत्वसामान्यलक्षणाप्रत्यासत्तिजन्ये यावद्र्व्यप्रत्यक्षे व्यभिचार इत्यतस्तत्त्यक्तम् । न च तत्रासन्निकृष्टघटांशेऽपि घटत्वभाने बाधकाभावात्तदंशे लौकिकान्यमुख्यविशेष्यतासत्त्वाद् यथोक्तेनाप्यनिर्वाह इति शङ्कनीयम् घटत्वसामान्यलक्षणाकारणविरहादेव तत्रासन्निकृष्टघटे घटत्वभानासम्भवात्, तत्तद्घटांशे विशेषणज्ञानादिमात्रेण घटत्वप्रकारकबुद्धर्जनयितुमशक्यत्वात्, घटत्वसामान्यलक्षणातत्तद्घटज्ञानात्मकज्ञानलक्षणातत्तद्घटलौकिकसन्निकर्षान्यतमविशेषसामग्रीसहकृतविशेषणज्ञानादीनामेव तत्र तज्जनकत्वात्, यथोक्तस्थले तादृशविशेषसामग्रीविरहेणोक्तापादनासम्भवात्, जातित्वादिना घटत्वविशेष्यकस्मरणानन्तरं यत्र द्रव्यत्वप्रकारकघटविशेष्यकचाक्षुषं तदुत्तरोत्पन्नयावद्द्रव्यप्रत्यक्षे घटत्वस्य प्रकारतया भानं नेष्यत एवेति नानुपपत्तिः एवमिह घटे घटत्वमिति चाक्षुषानन्तरोत्पन्नद्रव्यत्वप्रकारकचाक्षुषोत्तरद्रव्यत्वसामान्यप्रत्यासत्तिजन्यज्ञानस्थलेऽपि द्रष्टव्यम् । लौकिकान्यत्वस्य विशेष्यतायां निवेशान्निर्विकल्पाद्युत्तरोत्पन्नलौकिकप्रत्यक्षे न व्यभिचारः । न च यावद् घटविशेष्यत्वस्य कार्यतावच्छेदककोटिनिवेशध्रौव्यात् किं लौकिकान्यत्वनिवेशेन ? इति वाच्यम्, तदनिवेशेऽपि बाधकविरहेणैव यावद्घटभानोपपत्तौ तन्निवेशे प्रयोजनविरहात्, व्यभिचारवारणाय घटत्वव्यापकविशेष्यताकत्वरूपयावद्घटविशेष्यकत्वापेक्षया लघोलौकिकान्यत्वस्यैव निवेशौचित्यात्, तत्तद्घटादिरूपसामान्यलक्षणास्थले यावत्तदाश्रयविषयकलौकिकस्यापि सम्भवेन तन्निवेशध्रौव्याच्च । मुख्यत्वनिवेशाद घटत्वादिप्रकारकस्मरणादिजन्यघटोपनीतभानादौ न व्यभिचारः, बहिरिन्द्रियजन्ये उपनीतभाने उपनीतस्य विशेषणतयैव भानान्मुख्यत्वस्य च प्रकारतान्यत्वात्मकत्वात्, घटत्वादिविषयकनिर्विकल्पकानन्तरं यावद्घटप्रत्यक्षानुदयात् कारणतावच्छेदककोटौ प्रकारत्वनिवेशः । एकसम्बन्धेन सामान्यप्रकारकज्ञानादन्यसम्बन्धेन सामान्याश्रयप्रत्यक्षापत्तिवारणाय तत्सम्बन्धेन सामान्याश्रयप्रत्यक्षहेतुतायां तत्सम्बन्धा