________________
प्रथमो भागः [ परि०१-का. ३]
१०९ प्रमाणान्तरमनिच्छतोऽप्यायातम् । एतेन सौगतस्य प्रमाणान्तरमापादितम् । तथागम
- अष्टसहस्त्रीतात्पर्यविवरणम्
सहचारदर्शनादिव्यङ्ग्यताया अपि वक्तुमशक्यत्वात्, व्याप्तित्वेन तत्त्वोपगमस्याप्यतिरिक्तितदनभ्युपगमे तथात्वात्, अतिरिक्तव्याप्तित्वकल्पने च किमपराद्धमतिरिक्तव्याप्त्या यत्प्रमितिवैलक्षण्येनोहः प्रमाणान्तरं न सिद्धयेत् ? न च धूमत्वादिरूपाया अपि व्याप्तेर्व्यापकसामानाधिकरण्यविशिष्टत्वेन ग्रहे सहचारदर्शनाद्यपेक्षेत्यपि वक्तुं युक्तम्, एवं सति दण्डविशिष्टत्वादिना पुरुषग्रहेऽपि दण्डादेर्हेतुतापत्तेः, न च विशिष्टज्ञाने विशेषणज्ञानहेतुत्वमर्यादया इष्टापत्तिः, विशेषस्य चिन्त्यमानत्वात् । किं चैवं सन्निहितव्यक्तिविषयव्याप्तेर्यथाकथञ्चित्प्रतीतावपि समस्तवह्निव्यक्तिनिरूपितसमस्तधूमव्यक्तिनिष्ठव्याप्तेः कथं भानम् ? (शङ्का) न कथञ्चित्, प्रतियोग्यसमानाधिकरणयद्रूपविशिष्टसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदको यो धर्मस्तद्धर्मावच्छिन्नेन येन केनापि समं सामानाधिरण्यं तद्रूपविशिष्टस्य तद्धविच्छिन्नयावन्निरूपिता व्याप्तिरित्येव दीधितिकृता निष्कर्षकरणादिति चेत्, तत्कि व्याप्तिज्ञानानुमितिस्मरणादिकार्यकारणभावे रूपविशेषो निविशते न तु धर्मिविशेषोऽपीति महानसीयवह्निनिरूपितव्याप्त्याश्रयत्वेन ज्ञातादपि धूमाद्वह्नित्वेन पर्वते वयनुमितेरेकत्र व्यक्तौ धूमत्वेन व्याप्तिग्रहेऽप्यपरत्र तथा स्मरणस्य च नानुपपत्तिः, तद्रूपावच्छिन्नेन तेन सामानाधिकरण्यं तद्रूपावच्छिन्नतन्निरूपिता व्याप्तिरित्यभिधाने त्वनन्तहेतुहेतुमद्भावापत्तिः, गन्धत्वादिनैकगन्धादिसामानाधिकरण्यस्य पृथिवीत्वादौ ज्ञानात्तेन रूपेणापरगन्धाद्यनुमितेरनापत्तिश्चेति तवाभिप्रायः ? ओमिति चेत्, सोऽयं दुरभिप्रायः, रूपविशेषस्येव धर्मिविशेषस्यानिवेशे सर्वत्र नियमतो यावद्धर्मिविषयकत्वापत्तेः, सामान्यरुपेणैव व्याप्तिग्रहे क्वचिदपि विशेषव्याप्तिग्रहानापत्तेः, विशेषव्याप्तीनामेवावश्याभ्युपेयानां वह्निव्याप्तित्वेनानुगतीकृतानां सामान्यव्याप्तित्वाभ्युपगमौचित्यात् एकविशेषव्याप्तिज्ञानाद्विना हेतुविशेषणं सामान्यरूपेणाप्यन्यविशेषविषयानुमितेरनभ्युपगमात्, तस्मात् सर्वोपसंहारेण व्याप्तिग्रहार्थमवश्यमहः स्वीकर्तव्यः । अथ सामान्यलक्षणाप्रत्यासत्त्या सकलवह्निधूमव्यक्त्युपस्थितौ सर्वोपसंहारेण व्याप्तिग्रहो विनाप्यूहं न दुर्घट इति चेत्, न, करितुरगरथपदातिविशेषप्रत्ययानन्तरं सेनाख्यसामान्यप्रत्ययस्येव सामान्यप्रत्ययानन्तरं तदाश्रययावद्विशेषप्रत्यक्षस्याप्यूहैकसाध्यत्वेन सामान्यलक्षणप्रत्यासत्तौ मानाभावात् ।
T॥ सामान्यलक्षणाप्रत्यासत्तिवादः ॥ अत्रावसरे तर्करसिकजनमनःप्रसत्तये सामान्यलक्षणप्रत्यासत्तिमेव मनाग् मीमांसामहे, तत्र सामान्यधर्मज्ञानानन्तरं यावत् सामान्याश्रयप्रत्यक्षोदयात् सामान्यलक्षणाप्रत्यासत्तेः