________________
अष्टसहस्त्रीतात्पर्यविवरणम्
नाप्यनुमानस्य, अनवस्थानात्, तद्व्याप्तेरप्यपरानुमानगम्यत्वात् इति वैशेषिकस्योहः अष्टसहस्त्रीतात्पर्यविवरणम्
१०८
योजनीयम्, वाकारो भिन्नक्रमस्तदुत्तरं योजनीयस्तेनान्वयव्यतिरेकव्याप्तिप्रतिपत्त्याकारद्वयमुपदर्शितं भवति, यथाश्रुते त्वग्निजन्मानग्निजन्मान्यतरतादात्म्याश्रयत्वनिषेधप्रतीतिरनुद्देश्या प्रसज्येतेति द्रष्टव्यम् ।
॥ ऊहप्रमाणवादः ॥
ननु अत्र व्याप्तिप्रतिपत्तेरेव प्रत्यक्षाद्यकरणकप्रमितित्वेन वैलक्षण्यं साधनीयं तत्करणत्वेनोहस्य प्रमाणान्तरत्वसिद्धेः, तत्प्रदर्शनं च यावान् कश्चिद् धूमः स सर्वो वौ सत्येव भवति तस्मिन्नसति न भवतीत्येतावन्मात्रेणैव भवतीति व्यर्थं जन्मपदमिति चेत्, न, धूमोऽस्तु वह्निर्मास्त्वित्यप्रयोजकत्वशङ्कानिरासद्वारा धूमो यदि वह्निव्याप्यो न स्याद् वह्निजन्यो न स्यादिति विचारपरिणतस्यैवोहस्य व्याप्तिप्रमापकत्वसम्भवात् तादृशविचारोन्नयनार्थं जन्मपदोपादानात् । एतेन प्रथमं धूमस्यानुपलम्भ एकस्तदनन्तरमग्नेरुपलम्भस्ततो धूमस्येत्युपलम्भद्वयं पश्चादग्नेरनुपलम्भोऽनन्तरं धूमस्याप्यनुपलम्भ इति द्वावनुपलम्भाविति प्रत्यक्षानुपलम्भपञ्चकेन धूमेऽग्निकार्यत्वावगतौ तदविनाभावनिश्चयोऽन्यथा नित्यं सत्त्वमसत्त्वं वा तस्य स्यात्, तदुक्तं
धूमाधीर्वह्निविज्ञानं, धूमज्ञानमधीस्तयोः । प्रत्यक्षानुपलम्भाभ्यामिति पञ्चभिरन्वयः ॥ १॥ [
] इति ।
स्वभावहेतौ तु तत्प्रतीतिर्विपक्षे बाधकानुमानात्, अनुपलब्धिस्तु स्वभावहेतावेवान्तर्भवतीति न व्याप्तिग्रहार्थमूहाख्यप्रमाणापेक्षेति मायासूनवीयमतं निरस्तम्, कार्ये तौ प्रत्यक्षानुपलम्भपञ्चकाद् व्याप्तिप्रतिपत्तेरयोगाद्, उपलम्भानुपलम्भस्वभावस्य द्विविधस्यापि प्रत्यक्षस्य सन्निहितमात्रविषयतया सर्वोपसंहारेण व्याप्त्यग्राहकत्वात्, अविचारकतया विपक्षबाधकान्वेषणेऽप्यक्षमत्वात्, ततः स्वभावहेतावपि तदयोगात्, प्रत्यक्षपृष्ठभाविनो विकल्पस्यापि प्रत्यक्षगृहीतमात्राध्यवसायित्वादधिकाध्यवसायित्वे प्रमाणान्तरस्य दुर्निवारत्वात्, विपक्षे बाधकानुमानेऽप्यविनाभावग्रहार्थमनुमानान्तराद्यपेक्षायामनवस्थानादिति ।
'यदपि व्यभिचारादर्शनभूयस्सहचारदर्शनसहकृतं प्रत्यक्षमेव व्याप्तिग्रहे क्षममिति किं तदर्थं प्रमाणान्तरकल्पनेनेति नैयायिकैरुद्घष्यते, तदपि तुच्छं, व्याप्तेः प्रत्यक्षाविषयत्वे सहकारिसहस्रसमवहितेनापि तेन तद्ग्रहायोगात्, प्रत्यक्षविषयत्वे च प्रथमत एव तद्ग्रह - प्रसङ्गात्, धूमव्यापकवह्निसामानाधिकरण्यविशिष्टधूमत्वादिरूपायास्तस्याः स्वरूपतः