________________
१०७
प्रथमो भागः [परि०१-का. ३] सम्प्रदायाः । तेषामशेषाणामाप्तता नास्ति, परस्परविरुद्धयोरर्थयोरभिधानात् ।
[सर्वेषामद्वैतवादिनां निराकरणम्] तत्र संवेदनाद्वैतानुसारिणः स्वपक्षसाधनस्य परपक्षदूषणस्य वा संविदद्वैतविरुद्धस्याभिधानं, तथा द्वैतप्रसिद्धः । संवृत्या तदुपगमे न परमार्थतः संविदद्वैतसिद्धिः, अतिप्रसङ्गात् । एतेन चित्राद्वैतपरब्रह्माद्यवलम्बिनां परस्परविरुद्धाभिधानं प्रतिवर्णितम् ।
___ [प्रत्यक्षैकप्रमाणवादिचार्वाकस्य निराकरणं क्रियते जैनैः] प्रत्यक्षमेकमेव प्रमाणमिति वदतां प्रमाणेतरसामान्यव्यवस्थापनस्य संवादेतरस्वभावलिङ्गजानुमाननिबन्धनस्य परचित्तावबोधस्य च व्यापारादिकार्यलिङ्गोत्थानुमाननिमित्तस्य परलोकादिप्रतिषेधस्य चानुपलब्धिलिङ्गोद्भूतानुमानहेतुकस्य प्रत्य
क्षकप्रमाणविरुद्धस्याभिधानं प्रतिपत्तव्यं, तथा प्रमाणान्तरसिद्धेः । परोपगमात्तत्स्वीकरणे स्वयं प्रमाणेतरसामान्यादिव्यवस्थानुपपत्तेः कुतः प्रत्यक्षैकप्रमाणवादः ? अतिप्रसङ्गात् ।
[तर्केण विनानेकप्रमाणवादिनां प्रमाणव्यवस्थापि न तत्त्वव्यस्वस्थां कर्तुं क्षमा]
तथानेकप्रमाणवादिनां कपिलकणभक्षाक्षपादजैमिनिमतानुसारिणां स्वोपगतप्रमाणसङ्ख्यानियमविरुद्धस्य सामस्त्येन साध्यसाधनसम्बन्धज्ञानस्याभिधानं बोद्धव्यं, प्रमाणान्तरस्योहस्य सिद्धेः । यावान्कश्चिद्धूमः स सर्वोऽप्यग्निजन्माऽनग्निजन्मा वा न भवतीति प्रतिपत्तौ न प्रत्यक्षस्य सामर्थ्य, तस्य सन्निहितविषयप्रतिपत्तिफलत्वात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् सङ्गत इति द्रष्टव्यम् । तथा द्वैतप्रसिद्धेरिति स्वपक्षसाधने परपक्षदूषणे सति द्वैतप्रसिद्धर्बलादापातादित्यर्थः । संवृत्त्येति संवृत्तिरविद्या तयेत्यर्थः । न परमार्थत इति आविद्यकप्रमाणस्य पारमार्थिकाद्वैतसाधनाक्षमत्वादित्यर्थः । परब्रह्मादीति आदिना शब्दब्रह्मपरिग्रहः । प्रमाणेतरेत्यादिना स्वभावलिङ्गककार्यालिङ्गकानुपलब्धिलिङ्गकानुमानत्रयविषयस्य चार्वाकाभिमतस्य प्रत्यक्षैकप्रमाणाभ्युपगमविरुद्धस्योत्कीर्तनम्, तथोक्तवदभ्युपगमे प्रमाणान्तरस्यानुमानरूपस्य सिद्धेः प्रसङ्गात् । स्वयमिति परोपगमस्य स्वं प्रत्यप्रमाणत्वादिति भावः । अतिप्रसङ्गादिति अनुमानत्रयाभ्युपगन्तुरपि चार्वाकस्यैकप्रमाणवादित्वोक्तौ वैशेषिकादीनामपि तथात्वप्रसङ्गादित्यर्थः । यावान् कश्चिदिति अग्निजन्मेत्यनन्तरं भवतीत्युत्तरस्थं केवलमनुषञ्जनीयम्, अनग्निजन्मेत्यनन्तरं न भवतीति