________________
१०६
अष्टसहस्त्रीतात्पर्यविवरणम् पराभ्युपगमान्तरात्तत्प्रतिपत्तौ तदपि पराभ्युपगमान्तरमन्यस्मात् पराभ्युपगमान्तरात्प्रतिपत्तव्यमित्यनवस्था ।
[अधुनोपप्लववादिनः मतस्योपप्लवं कुर्वन्ति जैनाचार्याः] पराभ्युपगमं च स्वयं प्रतीयन्नेव न प्रत्येमीति ब्रुवाणः कथं स्वस्थः ? स्वयमप्रतीयंस्तु पराभ्युपगमं ततः किञ्चित्प्रत्येतीति दुरवबोधं, सोऽयं किञ्चिदपि स्वयं निर्णीतमनाश्रयन् क्वचिद्विचारणायां व्याप्रियत इति न बुध्यामहे, किञ्चिन्निर्णीतमाश्रित्य विचारस्यानिर्णीतेऽर्थे प्रवृत्तेः, सर्वविप्रतिपत्तौ तु क्वचिद्विचारणानवतारात् । तदुक्तं
किञ्चिन्निर्णीतमाश्रित्य विचारोऽन्यत्र वर्त्तते । सर्वविप्रतिपत्तौ तु क्वचिन्नास्ति विचारणा ॥ [तत्त्वा० श्लो० वा० १.१४०] इति ।
ततः सूक्तं, तत्त्वोपप्लववादिनः स्वयमेकेन प्रमाणेन स्वप्रसिद्धेन परप्रसिद्धन वा विचारोत्तरकालमपि प्रमाणतत्त्वं प्रमेयतत्त्वं चोपप्लुतं संविदन्त एवात्मानं निरस्यन्तीति व्याहतिः । [जैनमतमन्तरेण सर्वेऽपि मतावलम्बिनस्तीर्थच्छेदसम्प्रदाया भवन्तीति साध्यते जैनाचार्यैः] तदेवं कारिकाव्याख्यानमनवद्यमवतिष्ठते ।
(भा०) तीर्थच्छेदसम्प्रदायानां तथा सर्वमवगतमिच्छतामाप्तता नास्ति, परस्परविरुद्धाभिधानात्, एकानेकप्रमाणवादिनां स्वप्रमाव्यावृत्तेरिति ।
एकप्रमाणवादिनो हि संवेदनाद्वैतावलम्बिनश्चित्राद्वैताश्रयिणः परब्रह्मशब्दाद्वैतभाषिणश्च सुगतादयो यथा तीर्थच्छेदसम्प्रदायास्तथा प्रत्यक्षमेकमेव प्रमाणमिति वदन्तोऽपि चार्वाकाः, परमागमनिराकरणसमयत्वात् । यथा च कपिलादयोऽनेकप्रमाणवादिनस्तीर्थच्छेदसम्प्रदायास्तथा तत्त्वोपप्लववादिनोऽपि, तैरेकस्यापि प्रमाणस्यानभिधानात्, नैकप्रमाणवादिनोऽनेकप्रमाणवादिन इति व्याख्यानात् । तथा सर्वमाप्तागमपदार्थजातमवगतमिच्छन्तोऽप्यनेकप्रमाणवादिनो वैनयिकास्तीर्थच्छेद
- अष्टसहस्रीतात्पर्यविवरणम् सम्भवादिति भावः । पराभ्युपगममात्रादिति परोपगतप्रमाणजनितविकल्पादित्यर्थः, सर्वमवगतमिच्छतामिति वैनयिकानामित्यर्थः, सर्वमिच्छन्तीति सर्वेषस्तेषामिति व्युत्पत्तिस्वारस्यादेतदर्थलाभः, नैकप्रमाणवादिन इत्यादि नैकमपि प्रमाणं वदन्तीत्येवंशीला अनेकप्रमाणवादिन इत्यसूर्यंपश्या इतिवदसमर्थसमासोऽयं, तेनास्मात्तत्त्वोपप्लववादिलाभः