________________
प्रथमो भागः [ परि. १-का. ३]
११३ लम्बिनामनेकप्रमाणवादिनां तत्त्वोपप्लवोपगमस्य प्रमाणसिद्ध्यविनाभाविनः सकल
- अष्टसहस्त्रीतात्पर्यविवरणम् उपनीतस्य मुख्यविशेष्यतयापि भानात् मुख्यविशेष्यतानिवेशेन व्यभिचारवारणं तु कर्तुमशक्यम् । मानसस्थले च सामान्यप्रकारकलौकिकप्रत्यक्षसामग्री नापेक्षिता, घटत्वादिप्रकारकलौकिकप्रत्यक्षसामग्रीकाले मानसस्यैवानुदयादिति ।
सामान्यलक्षणामेवं, गौतमीया असाधयन् । तत्रोच्चैः प्रतिजानीते यतिायविशारदः ॥ सामान्यलक्षणायुक्तिरियं शुक्तिरिवोज्ज्वला ।
ऊहमुक्तामणिव्यक्तिरिमां भित्त्वा विधीयते ॥ इति तत्र तत्तत्सम्बन्धेनैकत्र घटे घटत्वस्यैकघटवृत्तिघटत्वस्य च ज्ञानाद् घटत्ववत्तया यावद्घटानां यावद्घटवृत्तितया घटत्वस्य च प्रतिपत्तिदर्शनात् तत्तत्सम्बन्धावच्छिन्नघटत्वविषयतानिरूपितघटविषयताकज्ञानत्वावच्छिन्नं प्रति तत्तत्सम्बन्धावच्छिन्नघटत्वविषयताकोहत्वेन कारणता कल्प्यते । ऊहत्वं च विशेषग्राहकस्य सामान्यव्यापकविषयताकग्रहपर्यवसायकविचारत्वम् । प्रमाणानुग्राहकस्योहस्य प्रमाणफलेनैव फलवत्वाच्च न पृथक् तत्फलानुधावनं, न तु प्रागुक्तनैयायिकेष्टरूपेण कारणत्वं, घटत्वादिविशेष्यकज्ञानासङ्ग्रहात्, कार्यतावच्छेदके लौकिकान्यत्वादानेनेन्द्रियभेदेन कारणताभेदाभावेन च लाघवात् । तत्तत्सम्बन्धादिविचारसध्रीचीन एव हि स स धर्मो यावत्स्वाश्रयं ग्राहयति, अत एवास्त्यादिपदात्कालाद्यभेदेनाशेषधर्मक्रोडीकृतद्रव्यग्रहः स्वसमयसिद्धः सङ्गच्छते । किञ्च तत्तत्सम्बधेन तत्तद्धर्मस्य तत्तत्सामान्यत्वापरामर्शे न सामान्यप्रकारकज्ञानादपि तेन सम्बन्धेन यावत्स्वाश्रयग्रहः, प्रकृतसम्बन्धेन घटत्वं न घटसामान्यमिति ग्रहकाले ततस्तदभावात्तत्त्वग्रहश्च विचाराधीन इति विचारशीलत्वात् सामान्यप्रत्यासत्तेरूहत्वमागतम् ।
वस्तुतस्तस्या यावदाश्रयज्ञाने द्वित्त्वादावपेक्षाबुद्धेरिव वैजात्येनैव हेतुत्वमुचितमिति तस्या एवोहाख्यत्वं प्रमाणान्तरत्वं च युक्तिमत् । एतेन स्मरणादिसाधारणसामान्यविषयकज्ञानत्वेनैव हेतुता सामान्यप्रकारकप्रत्यक्षत्वेन कार्यता, स्मरणादिकालेऽपि सामान्याश्रयप्रत्यक्षमिष्टमेव, सामान्यप्रत्यासत्तिजन्यचाक्षुषादौ सामान्यप्रकारकलौकिकचाक्षुषसामग्र्या आवश्यकत्वाद् द्वितीयक्षणे सामान्यप्रकारकचाक्षुषोत्पत्त्या तृतीयक्षणे यावत् सामान्याश्रयप्रत्यक्षस्य भवतोऽप्यावश्यकत्वात् सामान्यप्रकारकत्वेन कारणत्वमनादृत्य द्वितीयक्षणे तदुत्पादाभ्युपगमे क्षतिविरहात्, एवं निर्विकल्पोत्तरमपि यावत्सामान्याश्रयप्रत्यक्षमिष्टमेव, द्वितीयक्षणे विशिष्टबुद्ध्युत्पत्त्या तृतीयक्षणे तदुत्पादाभ्युपगमस्य भवतोऽप्यावश्यकत्वात् । न