________________
प्रथमो भाग: [ परि० १ - का० ३]
१०३
[उपप्लववादी कञ्चित् तत्त्वनिर्णयमनाश्रित्य परस्य तत्त्वस्य कथमुपप्लवं करोति सन्देहो वा कथं विधत्ते ?]
एतेन तत्त्वोपप्लववादिनः किमदुष्टकारकसन्दोहोत्पाद्यत्वेन बाधकानुत्पत्त्या
अष्टसहस्त्रीतात्पर्यविवरणम्
॥ प्रामाण्यवादः ॥
कतिपयकणानुप्त्वा नीरावसिक्तमृदि श्रमाद्, धुरि सुमहतो बीजाबीजे विदन्ति कृषीवलाः । तदनु कलितात् साधर्म्यात्तद्विधामनुमिन्वते, तदुपरि परिस्पष्टाभ्यासाद् विनाप्यनुमाश्रयम् ॥१॥
तथाभ्यासे स्वतो ज्ञेयं, प्रामाण्यमितरत्तथा । अनभ्यासे तु परतो, ज्ञप्तौ यत्नो यथोचितः ॥२॥ इति
ये तु नैयायिकमीमांसका विशेष्यावृत्त्यप्रकारकत्वादिकं नानाविधं प्रवृत्त्यनौपयिकं प्रामाण्यमवगणय्य व्यवहारोपयोगिनस्तद्वति तत्प्रकारकत्वस्यैव ज्ञानगतप्रामाण्यस्य स्वतस्त्वपरतस्त्वयोर्विविधं विप्रतिपद्यन्ते तेषामियं विप्रतिपत्तिः, ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावद्ज्ञानग्राहकसामग्रीग्राह्यं न वेति । अत्र सकलानुगतस्यैकस्य प्रामाण्यस्याभावाद् घटज्ञानप्रामाण्यस्य पटज्ञानग्राहकेणाग्रहाच्च घटत्ववति घटत्वप्रकारकत्वादिकं तदप्रामाण्याग्राहकस्वाश्रयग्रहत्वव्यापकविषयताकं न वेति तदर्थः । प्रमेयत्वादिना व्यापकताया अतिप्रसञ्जकत्वात् घटत्ववति घटत्वप्रकारकत्वादिविषयतात्वेन व्यापकत्वस्य च सिद्धयसिद्धिभ्यां व्याघाताद्यथाश्रुतानुपपत्तेश्च घटत्ववति घटत्वप्रकारकत्वविषयतात्वं निरुक्तव्यापकतावच्छेदकं न वेत्यत्रास्यापि तात्पर्यं द्रष्टव्यम् । विधिकोटिर्मीमांसकानां निषेधकोटिर्नैयायिकानाम् । तत्र मीमांसकास्त्रयः प्रभाकरभट्टमुरारिभेदात् । प्राभाकरमते स्वाश्रयग्राहकेण यावता स्वेनैव प्रामाण्यं गृह्यते, भट्टमते ज्ञाततालिङ्गकानुमित्या, मुरारिमिश्रमते स्वानुव्यवसायेनेति, त्रितयसाधारण्येनायं विप्रतिपत्त्युल्लेखः । स्वतस्त्वसाधकं चैषां परतोऽग्राह्यत्वे सति ग्राह्यत्वमेव । नैयायिकास्तु ज्ञानस्य चक्षुराद्ययोग्यत्वाच्चाक्षुषादिज्ञाने तस्याविषयत्वात् स्वप्रकाशत्वमेव नास्तीति कुतः स्वेन स्वप्रामाण्यग्रह: ? इति गुरुमतमयुक्तम्, भट्टमतेऽपि ज्ञाततया ज्ञानानुमितिर्जायमाना कथं तत्प्रामाण्यं विषयीकुरुताम् ? तस्या ज्ञानमात्रेण समं व्याप्तिग्रहात्ततो ज्ञानमात्रस्यैव सिद्धेः, प्रमात्वावच्छिन्नेन च समं व्याप्त्यग्रहात्तद्रूपावच्छिन्नासिद्धेः, व्यापकतावच्छेदकरूपेणैवानुमितौ साध्यभान