________________
अष्टसहस्त्रीतात्पर्यविवरणम्
ऽभ्यासोपपत्तेः । स्वार्थव्यवसायावरणोदये वासंवेदने सकृत्संवेदने वा संवेदनपौनःपुन्येऽपि वानभ्यासघटनात् । पूर्वापरस्वभावत्यागोपादानान्वितस्वभावस्थितिलक्षणत्वेनात्मनः परिणामिनोऽभ्यासानभ्यासाविरोधात् । सर्वथा क्षणिकस्य नित्यस्य वा प्रतिपत्तुस्तदनुपपत्तेरभीष्टत्वात् । नन्विदं सुनिश्चितासम्भवद्बाधकत्वं संवेदनस्य कथमसर्वज्ञो ज्ञातुं समर्थ इति चेत्, सर्वत्र सर्वदा सर्वस्य सर्वं संवेदनमसुनिश्चितासम्भवद्बाधकमित्यप्यसकलज्ञः कथं जानीयात् ?
१०२
[ तत्त्वोपप्लववादी संशयं कृत्वा प्रमाणस्य प्रलयं कर्तुमिच्छति, तस्य निराकरणम् ]
तत एव संशयोऽस्त्विति चेत्, सोऽपि तथाभावेतरविषयः सर्वस्य सर्वदा सर्वत्रेति कथमसर्वज्ञः शक्तोऽवबोद्धुम् ? स्वसंवेदने तथावबोधात्सर्वत्र तथावबोध इति चेत्, तर्ह्यनुमानमायातं, विवादाध्यासितं संवेदनं सुनिश्चितासम्भवद्बाधकत्वेतराभ्यां सन्दिग्धं, संवेदनत्वादस्मत्संवेदनवदिति, तच्च यदि सुनिश्चितासम्भवद्बाधकं सिद्धं तदा तेनैव साधनस्य व्यभिचारः । अथ न तथा सिद्धं, कथं साध्यसिद्धिनिबन्धनम् ? अतिप्रसङ्गात्, स्वसंवेदनं च प्रतिपत्तुः किञ्चित् क्वचित् कदाचित् सुनिश्चितासम्भवद्बाधकं किञ्चित्तद्विपरीतं प्रसिद्धं न वा ? यदि न प्रसिद्धं, कथं सन्देह : ? क्वचिदप्रसिद्धो भयविशेषस्य तत्सामान्यदर्शनेनैव तत्परामर्शिप्रत्ययस्य सन्देहस्यासम्भवाद् भूभवनसंवर्द्धितोत्थितमात्रस्य तादृशः स्थाणुपुरुषविषयसन्देहवत् । यदि पुनस्तदुभयं प्रसिद्धं तदा स्वतः परतो वा ? अभ्यासदशायां स्वतोऽनभ्यासदशायां परत एवेति चेत्, सिद्धमकलङ्कशासनं, सर्वस्य संवेदनस्य स्यात्स्वतः स्यात्परतः प्रामाण्याप्रामाण्ययोर्व्यवस्थानात्, अन्यथा क्वचिद् व्यवस्थातुमशक्तेः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
ननु कूटस्थनित्यस्यात्मनोऽभ्यासानभ्यासस्वभावत्वं कथं घटेतेति साङ्ख्याशङ्कायाम् आह-पूर्वापरेत्यादि परिणामित्वादात्मन उभयस्वभावत्वं न दुर्घटम्, कूटस्थनित्यश्रुतेर्नयविशेषविषयत्वादात्मान्यद्रव्यत्वस्य परिणामित्वव्याप्यत्वकल्पनापेक्षया द्रव्यत्वस्यैव तत्कल्पने लाघवात्, 'अहं बालो भूत्वा युवा जात' इत्याद्यनुभवस्य सार्वजनीनस्य तत्साधकस्य जागरूकत्वाच्चेति भावः । सर्वस्य संवेदनस्य स्यात् स्वत: स्यात्परत इति, अत्र पद्ये