________________
१०४
अष्टसहस्त्रीतात्पर्यविवरणम् प्रवृत्तिसामर्थ्येनान्यथा वेत्यादिविकल्पसन्दोहहेतुकप्रश्नानुपपत्तिः प्रकाशिता, स्वय
- अष्टसहस्त्रीतात्पर्यविवरणम् स्वीकारात्, अन्यथा धूमाद् द्रव्यत्वदीपत्वादिनाऽपि दहनसिद्ध्यापत्तेः । मुरारिमिश्रनये तु यद्यपि प्रामाण्यं प्रथमानुव्यवसायेनैव सुग्रहं, घटघटत्वयोर्व्यवसायोपनीतयोविशेष्यितायाः प्रकारितायाश्च ज्ञाने मनसैव ग्रहसम्भवादुपनयसहकारेण मनसो बहिरर्थेऽपि प्रकाशसामर्थ्यात्, अन्यथा कविकाव्यमूलज्ञानानुपपत्तेः, तथापि नैतावदेव प्रामाण्यं, घटत्ववत्त्वे सति घटवत्त्वेन तदव्यवहारात्, किन्तु तद्वद्विशेष्यकत्वविशिष्टं तत्प्रकारकत्वम् । न च तद्वद्विशेष्यकत्ववैशिष्ट्यमनुव्यवसायो ग्रहीतुम् अर्हति, तद्वद्विशेष्यकत्वस्य पूर्वमनुपस्थितेः संसर्गतयैव विशेष्यताप्रकारताभानात्, स्वरूपतो वा नृसिंहाकारमर्यादया तत्र तद्भानात् । किञ्चैतदपि न प्रामाण्यं, वह्निगुञ्जयोर्गुञ्जावह्नी इति भ्रमेऽतिव्याप्तेः, अस्ति हि तत्र वह्निविशेष्यत्वं वह्नित्वप्रकारकत्वं च, किन्तु तद्वद्विशेष्यकत्वावच्छेदेन तत्प्रकारकत्वम् । न चावच्छेद्यावच्छेदकभावः प्रथमं ग्रहीतुं शक्यः, तद्वद्विशेष्यकत्वस्य पूर्वमनुपस्थितेः, द्वितीयानुव्यवसायेन तु प्रामाण्यग्रहो घटत एव, विशेष्यताप्रकारतयोः प्रथमानुव्यवसाये मन:संयुक्तसमवेतविशेषणतया भातत्वात्तद्वद्विशेष्यकत्वतत्प्रकारत्वयोर्ज्ञाने भानसम्भवात् । न चैवं प्रामाण्यसंशया नुपपत्तिः, दोषवशाद् यत्र प्रामाण्यं न गृहीतमनुव्यवसायेन तत्र तत्संशयसम्भवात्, अन्यथा पुरुषत्वस्य चक्षुर्वेद्यत्वात्तत्संशयोऽपि न स्यात् । न चैवं मिश्रमते स्वतो ग्राह्यत्वम् आगतम्, असति प्रतिबन्धके यावत्स्वाश्रयानुव्यवसायग्राह्यत्वस्य स्वतस्त्वस्य प्रथमानुव्यवसायेन प्रामाण्याग्रहनयेऽसंस्पर्शात् । एवं च साध्यप्रसिद्धावनुमानमपि तद्ग्राहकम्, इदं पुरुषज्ञानं प्रमा करादिमति पुरुषज्ञानत्वात्, सम्प्रतिपन्नवदिति सङ्गच्छते ।
चिन्तामणिकृतस्तु प्रथममप्रामाण्याभाव एव प्रामाण्यं व्यतिरेकिणा साध्यते । न च साध्याप्रसिद्धिः, व्यतिरेकिणि साध्यहेत्वोाप्तिग्रहानपेक्षणात्, किन्तु साध्याभावहेत्वभावयोरेव तदपेक्षणात् साध्याप्रसिद्धरकिञ्चित्करत्वात् । न च साध्याप्रसिद्धौ तदभावाप्रसिद्धिः, प्रतियोगिज्ञानसाध्यत्वादभावज्ञानस्येति वाच्यम्, तस्य प्रतियोगिरूपत्वात्, प्रतियोगिज्ञाने चाभावज्ञानस्याकारणत्वात्, एवं च यद्धावच्छिन्नव्यापकतया यद्धावछिन्नयद्धत्वभावो गृहीतस्तद्धर्मावच्छिन्नेन तेन तद्धर्मावच्छिन्नाभावः सिद्ध्यतीति प्रकृतज्ञाने करादिमद्विशेष्यकत्वावच्छिन्नपुरुषत्वप्रकारकज्ञानत्वेनाप्रामाण्याभावसिद्धिः । न च साध्याज्ञाने कथं
१. ष्यकत्वं इति मुद्रितम् ।
२. तुलना प्रामाण्यवादसिद्धान्तरहस्यं-(तत्त्वचिन्तामणिप्रत्यक्षखण्ड: भा० २ पृ. २५३ ।) अमर पब्लिकेशन ।