________________
९ ८
अष्टसहस्त्रीतात्पर्यविवरणम्
[ प्रवृत्तिशब्दस्य कोऽर्थ इति तत्त्वोपप्लववादी नैयायिकं पृच्छति ]
प्रवृत्तिश्च प्रतिपत्तुः प्रमेयदेशोपसर्पणं प्रमेयस्य प्रतिपत्तौ स्यादप्रतिपत्तौ वा ? न तावदप्रतिपत्तौ, सर्वत्र सर्वस्य प्रवृत्तिप्रसङ्गात् । तत्प्रतिपत्तौ चेत्, निश्चितप्रामाण्यात् संवेदनात्तत्प्रत्तिपत्तिरनिश्चितप्रामाण्याद्वा ? प्रथमपक्षे परस्पराश्रयणमेव, सति प्रवर्त्तकस्य संवेदनस्य प्रामाण्यनिश्चये ततः प्रमेयप्रतिपत्तिः, सत्यां च प्रमेयप्रतिपत्तौ प्रवृत्तेः सामर्थ्यात्तत्प्रामाण्यनिश्चयात् । प्रमाणान्तरात्तत्प्रतिपत्तौ प्रथमसंवेदनस्य वैयर्थ्यं, स एव च पर्यनुयोगोऽनवस्थापत्तिकरः । द्वितीयपक्षे तु प्रामाण्यनिश्चयानर्थक्यं, स्वयमनिश्चितप्रामाण्यादेव संवेदनात्प्रमेयप्रतिपत्तिप्रवृत्तिसिद्धेः । संशयात्प्रवृत्तिदर्शनाददोष इति चेत्, किमर्थमिदानीं प्रमाणपरीक्षणम् ? लोकवृत्तानुवादार्थमिति चेत्, तर्हि लोकवृत्तं कुतो निर्विवादं प्रसिद्धं यस्यानुवादार्थं प्रमाणशास्त्रप्रणयनम् ? न तावत्स्वत एव, प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणमिति परतः प्रामाण्यानुवादविरोधात् । स्वतः प्रसिद्धं हि प्रमाणप्रमेयरूपं लोकवृत्तं तथैवानुवदितुं युक्तं नान्यथा, अतिप्रसङ्गात् । यथानूद्यतेऽस्माभिस्तथैव लोकवृत्तं प्रसिद्धं स्वत इति चेत्, न स्वतः सर्वप्रमाणानां प्रामाण्यमित्यन्यैर्लोकवृत्तस्यानुवादात् तथैव प्रसिद्धिप्रसङ्गात् । स मिथ्यानुवाद इति चेत्, तवापि मिथ्यानुवादः कुतो न भवेत् ?, तथा लोकवृत्तस्य प्रसिद्धत्वादिति चेत्, परोऽप्येवं ब्रूयात् । तथैव लोकवृत्तस्य प्रसिद्धत्वे तथानुवादस्य सत्यत्वं, तत्सत्यत्वाच्च तथैव लोकवृत्तस्य प्रसिद्धत्वमितीतरेतराश्रयत्वमप्युभयोः समानम् । तथा लोकवृत्तान्तरात्तस्य प्रसिद्धौ पुनरनवस्था दुर्निवारैव इति न प्रवृत्तिसामर्थ्यात्संविदः प्रामाण्यअष्टसहस्त्रीतात्पर्यविवरणम्
तत्प्रामाण्यस्य पूर्वज्ञानेन सिद्धावन्योन्याश्रयः फलाभिसम्बन्धान्तरोपजीविप्रमाणान्तराश्रयणे च पुनः पुनर्दोषावृत्तिरित्येवात्र चक्रकं बोध्यम्, न तु तृतीयापेक्षामात्रम्, यद्वा प्रवर्त्तकज्ञानप्रामाण्यनिश्चयात् प्रवृत्तिः, प्रवृत्तेरर्थक्रियानिश्चयस्ततश्च प्रवर्त्तकज्ञानप्रामाण्यनिश्चय इत्येवं चक्रकं योजनीयम् । पुनरावृत्त्यभिधानं चैतद्दार्थ्याय । अदोष इति अनवस्थादोषो नेत्यर्थः । किमर्थमिति प्रामाण्यपरीक्षणं विनाऽपि प्रवृत्तेर्जातत्वादित्यर्थः । लोकवृत्तानुवादार्थमिति प्रेक्षावल्लोकाचारानुरोधार्थमित्यर्थः तथा च प्रेक्षावत्प्रवृत्तौ प्रामाण्यनिश्चयस्य हेतुत्वात् तदादरध्रौव्यमिति लभ्यते । तत्तर्हि लोकवृत्तमित्यादि तथा च प्रामाण्यपरीक्षणं मदिष्टसाधनं