________________
अष्टसहस्त्रीतात्पर्यविवरणम् दुपवर्ण्यते, तर्हि चक्षुरादीनामप्यतीन्द्रियत्वात्तत्कार्यसाङ्कोपलब्धेः कुतो गुणाश्रयत्वनियमनिश्चयः शक्यः कर्तुम् ? कस्यचिदपौरुषेयस्यापि च ग्रहोपरागादेः शुक्लवस्त्रादौ पीतज्ञानहेतोरुपलक्षणाद्वेदस्यापौरुषेयस्यापि मिथ्याज्ञानहेतुत्वसम्भावनायां कथमिव निःशङ्कं याज्ञिकानां तज्जनितवेदने प्रामाण्यनिश्चयः ? ततो नादुष्टकारकजन्यत्वेन कस्यचित्प्रमाणता ।
[द्वितीयस्य बाधारहितत्वहेतोः खण्डनम्] (२) नापि बाधानुत्पत्त्या, मिथ्याज्ञानेऽपि स्वकारणवैकल्याद् बाधकस्यानुत्पत्तिसम्भवात् प्रमाणत्वप्रसक्तेः । अथ यथार्थग्रहणनिबन्धना बाधानुत्पत्तिरप्रमाणासम्भविनी प्रमाणत्वसाधिनीति मतं, कुतस्तस्याः सत्यार्थग्रहणनिबन्धनत्वनिश्चयः ? संविदः प्रमाणत्वनिश्चयादिति चेत्, परस्पराश्रयः, सति प्रमाणत्वनिश्चये संवेदनस्य यथार्थग्रहणनिबन्धनबाधानुत्पत्तिनिर्णयस्तस्मिंश्च सति प्रमाणत्वनिश्चय इति । अन्यतः प्रमाणत्वनिश्चये किमेतया बाधानुत्पत्त्या ? न च बाधानुत्पत्तेर्यथार्थग्रहणनिबन्धनत्वं स्वत एव निश्चीयते, सन्देहाभावप्रसङ्गात्, दृश्यते च सन्देहः, कि यथार्थग्रहणाद नोऽत्र बाधानुत्पत्तिराहोस्वित्स्वकारणवैकल्यादित्युभयसंस्पर्शिप्रत्ययोत्पत्तेः । क्वचिद् दूरे मरीचिकायां जलज्ञाने स्वकारणवैकल्याद् बाधकप्रत्ययानुत्पत्तिप्रसिद्धरभ्यासदेशे तत्कारणसाकल्याद् बाधकज्ञानोत्पादात् ।
- [अर्थज्ञानानन्तरमेव बाधानुत्पत्तिः ज्ञानस्य प्रमाणतां ज्ञापयति सर्वदा वा ?]
किञ्चार्थसंवेदनानन्तरमेव बाधानुत्पत्तिस्तत्प्रमाण्यं व्यवस्थापयेत् सर्वदा वा ? न तावत्प्रथमविकल्पः सम्भवति, मिथ्याज्ञानेऽपि क्वचिदनन्तरं बाधानुत्पत्तिदर्शनात् । सर्वदा बाधानुत्पत्तेः संविदि प्रामाण्यनिश्चयश्चेत्, न तस्याः प्रत्येतुमशक्यत्वात, संवत्सरादिविकल्पेनापि बाधोत्पत्तिदर्शनात । चिरतरकालं बाधस्यानत्पत्तावपि स्वकारणवैकल्यात् कालान्तरेऽप्यसौ नोत्पत्स्यते इति कुतो निश्चयनीयः ? क्वचित्तु मिथ्याज्ञाने तज्जन्मन्यपि बाधा नोपजायते, स्वहेतुवैकल्यात्, न चैतावता तत्प्रामाण्यम् ।
[एकस्मिन् देशे स्थितस्य मनुष्यस्य ज्ञाने बाधानुत्पत्तिः प्रामाण्यहेतुः सर्वत्र वा ?]
किञ्च क्वचिद् देशे स्थितस्य बाधानुत्पत्तिः प्रतिपत्तुः सर्वत्र वार्थसंविदि प्रामाण्यहेतः ? न तावत्प्रथमः पक्षः कस्यचिन्मिथ्यावबोधस्यापि प्रमाणत्वापत्तेः । नापि द्वितीयः, कस्यचिद् दूरे स्थितस्य बाधानुत्पत्तावपि समीपे बाधोत्पत्तिप्रतीते: