________________
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) नानुमानम्, असिद्धेः ।
प्रत्यक्षमेकमेव प्रमाणम्, अगौणत्वात्प्रमाणस्य अनुमानादर्थनिश्चयो दुर्लभः । सामान्ये सिद्धसाधनाद्, विशेषेऽनुगमाभावात्, सर्वत्र विरुद्धाव्यभिचारिणः सम्भवात् इति स्वयमनुमानं निराकुर्वन्ननुमानादेव सर्वज्ञप्रमाणान्तराभावं व्यवस्थापयतीति कथमनुन्मत्तः ? प्रतिपत्तुः प्रसिद्धं हि प्रमाणं स्वप्रमेयस्य निश्चायकं, नाप्रसिद्धम्, अतिप्रसङ्गादेव । [चार्वाको ब्रूतेऽहं भवद्भिर्मान्येनानुमानेन स्वप्रत्यक्षप्रमाणमन्तरेण सर्वज्ञस्य भिन्नप्रमाणानां च अभावं
साधयामीति मान्यतायां जैनाः प्रतिबोधयन्ति] परप्रसिद्धमनुमानं सर्वज्ञप्रमाणान्तराभावग्राहकमिति चेत्, तत् परस्य प्रमाणत: सिद्धं प्रमाणमन्तरेण वा ?
अष्टसहस्त्रीतात्पर्यविवरणम्
कत्वरूपाया वा योग्यताया अभावात् योग्यानुपलब्ध्यसम्पत्त्या न प्रत्यक्षं तदभावग्राहकं, तत्सहकृतस्यैव तस्य तदभावग्राहकत्वनियमादिति फलितम् । न च असत एव सर्वज्ञादेः प्रमाणान्तरस्य वाऽऽभाससिद्धस्याभावः शशशृङ्गस्येव प्रत्यक्षतः सुज्ञान इति वक्तुं शक्यम्, अनुपलम्भकाले आभासोपलम्भकसामग्र्या अभावात्, तत्काले चानुपलम्भाभावात् तस्याशक्यनिषेधत्वात् । तदुक्तं -
दुष्टोपलम्भसामग्री, शशशृङ्गादियोग्यता । न तस्यां नोपलम्भोऽस्ति, नास्ति सानुपलम्भने ॥१॥ इति,
न्यायकुसुमाञ्जलि-३.३] शशशृङ्गं नास्तीत्यस्य च शशे शृङ्गाभावोऽस्तीत्येवार्थ इति बोध्यम् । भाष्येअसिद्धेरिति प्रमाणत्वेन वाद्यसिद्धेरित्यर्थः । तामेव प्रदर्शयन् वादिनो विरुद्धभाषित्वमुद्भावयति-प्रत्यक्षमित्यादिना । 'गौणत्वात् प्रमाणस्येति प्रमाणस्य=अनुमानप्रमाणस्य, गौणत्वात् =लौकिकप्रमाणव्यवहारविषयत्वेनोपचरितत्वादित्यर्थः । दुर्लभ इति उपचरितस्य मुख्यकार्याकारित्वादित्यर्थः, न हि गङ्गात्वेनोपचरितं तीरं स्नानावगाहनादिकार्यं साधयति । सामान्य इत्यादि धूमेन वह्निसामान्ये साध्ये सिद्धसाधनं वह्निमात्रस्य सिद्धत्वात्, पर्वतीयवह्नरुद्देश्यस्यासिद्धेः विशेषे= पर्वतीयवह्नौ साध्येऽनुगमाभावो व्याप्त्यभावो, यत्र
१. अगौणत्वात् इति अष्टसहस्रीसम्मतः पाठः ।