________________
८९
प्रथमो भागः [ परि० १-का० ३] कश्चिद् देवतारूपो गुरुवृहस्पतिर्भवेत् संवादकः, प्रत्यक्षसिद्धपृथिव्यादितत्त्वोपदेशात् इति प्रत्यक्षमेकमिच्छन्ति ये तेषां लौकायतिकानामिष्टिरप्रमाणिकैव, प्रत्यक्षतस्तव्यवस्थापनासम्भवात् ।
(भा०) न खलु प्रत्यक्षं सर्वज्ञप्रमाणान्तराभावविषयम्, अतिप्रसङ्गात् ।
सर्वज्ञस्य हि मुनेः प्रमाणान्तरस्य च वेदाद्यागमस्यानुमानस्य च तर्काख्यस्याभावं यदि किञ्चिद् व्यवस्थापयेत्, तत्राप्रवर्त्तमानत्वात्, तदा पुरुषान्तरादिप्रत्यक्षान्तराणामप्यभावं तदेव गमयेत् तद्विषयाणां च क्षमादीनाम् इत्यतिप्रसङ्गः स्वयमिष्टस्य बृहस्पत्यादिप्रत्यक्षस्यापि विषयस्याभावसिद्धेः । [चार्वाकः कथयति अस्मदीयबृहस्पतिगुरोः प्रत्यक्षं स्वस्य पृथिव्यादिचतुष्टयस्य ज्ञानं कारयति इति
मान्यतायां जैनानां प्रत्युत्तरं वर्तते] अथ प्रत्यक्षान्तरं स्वयमात्मानं व्यवस्थापयति पृथिव्यादिस्वविषयं च, तत्र प्रवर्त्तनात्, अतो न तदभावप्रसङ्ग इति मतं तहि सर्वज्ञोऽपि स्वसंवेदनादात्मानं स्वर्गापूर्वादिविषयं च व्यवस्थापयतीति कथं तदभावसिद्धिः ? प्रमाणान्तरस्य च तद्वचनस्य हेतुवादरूपस्याहेतुवादरूपस्य च स एव व्यवस्थापक: स्यादिति कुतस्तदभावसिद्धिः ? सर्वज्ञः स्वपरव्यवस्थापकोऽस्तीत्यत्र किं प्रमाणमिति चेत्, स्वप्रत्यक्षैकप्रमाणवादिनः प्रत्यक्षान्तरं स्वपरविषयमस्तीत्यत्र किं प्रमाणम् ? तथा प्रसिद्धिरन्यत्रापीति न प्रत्यक्षं तदभावावेदकम्, अतिप्रसङ्गस्य दुष्परिहारत्वात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् व्याचष्टे वृत्तिकृत्-नापि समय इत्यादि । अदेवतारूप इति चार्वाकमताद्यप्रवर्त्तकमनुष्यरूप इत्यर्थः । प्रत्यक्षमेकमिच्छन्ति य इति तथा च भाष्ये एकेषाम् इत्यत्र एकं प्रमाणमिच्छन्तीत्येकेषश्चार्वाकास्तेषामिति व्याख्येयमित्यर्थः, इष्टिः प्रतिज्ञा । अभावसिद्धेरिति अभावप्रसङ्गादित्यर्थः । प्रमाणान्तरस्येति प्रत्यक्षातिरिक्तप्रमाणस्येत्यर्थः । तद्वचनस्य= सर्वज्ञवचनस्य, हेतुवादरूपस्य हेतुग्राह्यार्थविषयस्य, अहेतुवादरूपस्य आज्ञाग्राह्यार्थविषयस्य, स एव सर्वज्ञ एव । अतिप्रसङ्गस्य दुष्परिहरत्वादिति तथा च प्रतियोगितव्याप्येतरयावत्प्रतियोग्युपलम्भकसमवधानरूपायास्तर्कितप्रतियोगिसत्त्वप्रसञ्जितप्रतियोगि
१. देवतारूपः इति अष्टसहस्रीसम्मतः पाठः । २. उपपदसमासोऽयम् ।