________________
प्रथमो भागः [परि०१-का० ३]
(भा०) यदिः प्रमाणतः सिद्धं नानात्मसिद्धं नाम
परस्येवात्मनोऽपि वादिनः सिद्धत्वात् प्रमाणसिद्धस्य सर्वेषामविप्रतिपत्तिविषयत्वाद्, अन्यथातिप्रसङ्गात्, प्रत्यक्षस्यापि प्रमाणसिद्धस्य विप्रतिपत्तिविषयत्वापत्तेरनात्मसिद्धत्वप्रसङ्गात् । ततो यत्परस्य प्रमाणत: सिद्धं तच्चार्वाकस्यात्मसिद्धम्, यथा प्रत्यक्षम् । प्रमाणसिद्धं च परस्यानुमानम्, तस्मान्नानात्मसिद्धम् ।
(भा० ) अन्यथा परस्यापि न सिद्धयेत्
अतिप्रसङ्गादेव । तथा हि, यत् प्रमाणमन्तरेण सिद्धं तत्परस्यापि न सिद्धम्, यथा तदनभिमततत्त्वम् । प्रमाणमन्तरेण सिद्धं च परस्यानुमानम्, तन्न सिद्धं स्वयमनभिमततत्त्वसिद्धिप्रसङ्गात् । [चार्वाकः इन्द्रियप्रत्यक्षेण सर्वत्र सर्वज्ञाभावं कथं साधयेत् ? अस्य विचारः क्रियते ।]
(भा०) तदिमे स्वयमेकेन प्रमाणेन सर्वं सर्वज्ञरहितं पुरुषसमूह संविदन्त एवात्मानं निरस्यन्तीति व्याहतमेतत्
अतिप्रसङ्गादेव । स्वयमनिष्टं ह्यतीन्द्रियप्रत्यक्षमेषां स्यात्, इन्द्रियप्रत्यक्षेण सर्वज्ञरहितस्य पुरुषसमूहस्य संवेदनानुपपत्तेः प्रमाणान्तराभावस्येव प्रमाणान्तरमन्तरेण, इति सर्वत्र सर्वदा सर्वस्य सर्वज्ञत्वाभावं प्रत्यक्षतः संविदन् स्वयं सर्वज्ञः स्यात् । तथा सति व्याहतमेतत् सर्वज्ञप्रमाणान्तराभाववचनं चार्वाकस्य । प्रत्यक्षैकप्रमाणैषणं वा व्याहतमस्य देशकालनरान्तरप्रत्यक्षाणां स्वयं प्रत्यक्षतः प्रामाण्यस्य साधने सर्वसाक्षात्कारित्वप्रसङ्गात्, संवादकत्वादिलिङ्गजनितानुमानात्तत्साधने अनुमान
अष्टसहस्त्रीतात्पर्यविवरणम् धूमस्तत्र पर्वतीयवह्निरित्येवमुदाहर्तुमशक्यत्वात्, सर्वत्र सामान्ये विशेष वा साध्ये विरुद्धाव्यभिचारित्वम्, पक्षे साध्याभावववृत्तित्वसंशयेन तत्संशयात्तर्क स्य चाप्रतिष्ठत्वात्तस्माद् व्याप्तेरगमकत्वान्नानुमानं प्रमाणमित्याशयः । न च व्याप्त्या सामान्यसिद्धिः पक्षधर्मतया च विशेषसिद्धिरिति न दोष इत्यपि वक्तं शक्यम, पित्रोब्राह्मणत्वेन पुत्रब्राह्मणतानुमानात् पक्षधर्मताया अनङ्गत्वादिति भावः । संवादकत्वादीति यद्यपि देशकालनरान्तरप्रत्यक्षाणि प्रमाणानि संवादकत्वात् मत्प्रत्यक्षवदित्यनुमानं कर्तुम