________________
प्रथमो भागः [परि०१-का० ३]
८३ प्रमाणं स्यात् । न हि कार्येऽर्थे श्रुतिरपौरुषेयी, न पुनः स्वरूपे, येनापौरुषेय
- अष्टसहस्त्रीतात्पर्यविवरणम्
इत्यादावेककर्तृकनिराकाङ्क्षानेकक्रियाणां प्रत्येकं प्राधान्ये बहुवाक्यभेदापत्तौ अजां निष्कासयतः क्रमेलकागमन्यायापातात् । न च अत्र नवपरिणयवध्वभिन्नकर्तृकस्वेदनाद्यनुकूल एको व्यापारः अस्त्यनुभूयते वा, एकत्रानेकक्रियासम्बन्धघटितदीपकोदाहरणतयैवास्याभिहितत्वात् । न च अत्रोत्थाप्याकाङ्क्षया तत एककर्तृकत्वसम्बन्धेन क्रियाणां परस्परमन्वयः, स्वाभाविकक्रियान्तराकाङ्क्षाविषयतानवच्छेदकरूपवत्वाच्च न क्रियात्वभङ्ग इत्युद्भावनेऽपि वाक्यभेददोष उद्धर्तुं शक्यः, विनिगमनाविरहेण प्रत्येकं क्रियाप्राधान्यापत्तेस्तदवस्थत्वात्, सर्वक्रियाणामाख्यातार्थद्वारा एकत्र द्वयम् इति न्यायेनैकस्मिन् कर्त्तर्यन्वयवादे एव हि तस्योद्धर्तुं शक्यत्वात् । यत्तु अत्रापि निघातानुरोधादेकक्रियाया एव प्राधान्यम्, अन्यासां साधनत्वाच्चैकवाक्यत्वं तिङ्ङतिङः (पा० ८.१.२८) इति सूत्रयता तिङन्तानामप्येकवाक्यत्वस्वीकारात्, एकतिङ् वाक्यम् (पा० ८.१.२३) इत्यस्य वातिकस्य चैकतिविशेष्यकं वाक्यमित्यभिप्रायादिति, तन्न, निघातकृतं प्राधान्यमपि कुत्रेति विनिगन्तुमशक्यत्वात्, चरमपठितत्वस्यापि पश्य मगो धावतीत्यत्रैव व्यभिचारादस्यार्थस्य स्वगृहपरिभाषामात्रत्वाच्च, अन्यथा निघाते क्रियाप्राधान्यं तत्सत्त्वे च स इत्यन्योन्याश्रयस्य दुर्द्धरत्वात् । किञ्च साध्यसाधनवर्तितया क्रिययोः परस्परमन्वयस्वीकारे पाकेन भूयत इत्यर्थे पचति भूयत इत्यादेरपि प्रसङ्गः, पठन् गच्छतीत्यर्थे पठति गच्छतीत्यादेरपि च, मम त्वाख्यातस्य स्वार्थविधेयकशाब्दबोधे एव हेतुत्वान्नायं प्रसङ्गः । किञ्च धात्वर्थप्राधान्याभ्युपगमे धात्वर्थमुख्यविशेष्यकशाब्दबोधजनकसामग्रया धात्वर्थ एव सङ्ख्याबोधकत्वस्वाभाव्यस्य भावस्थले दृष्टत्वात् कर्तृकर्मोक्त्यो मार्थे सङ्ख्यानन्वयप्रसङ्ग इति न किञ्चिदेतत् ।
शब्दसाधनिकयैव वल्गतां, द्राग् जयो भवति शब्दवेदिनाम् । अर्थसाधिमसमर्थने पुनर्योग एव निपुणं प्रगल्भते ॥ [रथोद्धतावृत्तम्]
सर्वज्ञोपज्ञमनेकान्तवादमवलम्बमानैः पुनरस्माभिः सर्वमेवोपपादयितुं शक्यम्, व्यवहारनयानुसारिणां नैयायिकानां नामार्थविशेष्यकस्येव शब्दनयानुसारिणां शाब्दिकानां भावप्रधानमाख्यातमिति वदतां धात्वर्थविशेष्यकस्यापि बोधस्य जायमानस्य वाङ्मात्रेण निराकर्तुमशक्यत्वात्, नयव्युत्पत्तिवैचित्र्याधीनस्य फलीभूतशाब्दबोधवैचित्र्यस्य दृष्टेष्टाविरुद्धत्वात् । अत एवानुलोमप्रतिलोमक्रमेण तत्तत्प्रकारवैचित्र्यभानमपि व्याख्यातम् । हन्तैवं तण्डुलं पचति चैत्र इत्यतश्चैत्रकर्तृकक्रियाफलाश्रयत्वेन तण्डुलमुख्यविशेष्यकोऽपि