________________
८२
अष्टसहस्त्रीतात्पर्यविवरणम् विरुद्धकार्यार्थस्वरूपाद्यर्थाभिधायिन्य: सर्वा न प्रमाणभूताः इति न काचिदपि श्रुतिः
अष्टसहस्रीतात्पर्यविवरणम् अन्यथा फलस्यापि तद्वत्तथान्वये व्यापारत्वप्रसङ्गात्, चरमव्यापारं फलस्थाने धृत्वा तदितरेषां तदनुकूलानां भावनात्वेन भानस्वीकारोऽपि न्याय्यः,
* माननान्लेन भानम्वीकारोऽपि न्याय्यः गणीभतैरित्यादिना समहस्य तल्यवद्भानोक्तिविरोधप्रसङ्गः । न च अधःसन्तापनत्वादीनां साध्यत्वेनाभिधीयमानत्वरूपव्यापारत्वेन भावनात्वेन भानमित्यपि शक्यं वक्तुम्, अध:सन्तापनत्वादिशुद्धरूपेणैव पूर्वं भानाभ्युपगमात्, एकत्र द्वयमिति न्यायेनोभयरूपेण भानस्वीकारे चान्यलभ्याभिधीयमानत्वविनिर्मो केणाधःसन्तापनत्वादिसाध्यत्वयोरेकत्र भानाय प्रत्येकं शक्यतावच्छेदकत्वस्य व्यासज्यवृत्तित्वकल्पने महागौरवात्, साध्यत्वस्य वर्तमानभावनाकत्वानतिरेकेणातिरिक्तभावनान्वेषणप्रसङ्गाच्च, घटो नश्यतीत्यत्रापि घटाभिन्नाश्रयको नाशानुकूलो व्यापार इति बोधस्वीकारे कपाले घटो नश्यतीति प्रयोगानुपपत्तिः, प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानात्मन उक्तव्यापारस्य कपालावृत्तित्वात् । न च कपालवृत्तित्वस्य घटेअन्वयः, तव मते क्रियात्वस्यैव कारकान्वयितावच्छेदकत्वात्, घटपटौ नश्यत इति प्रयोगानुपपत्तिश्च, उभयाभिन्नाश्रयकस्य प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानस्याभावात् । द्वित्ववदाश्रयकतादृशव्यापारग्रहे चैकत्र नश्यति द्वौ नश्यत इति प्रयोगप्रसङ्गः, उभयव्यापारविवक्षायां क्रियाभेदाद् वाक्यभेदापत्तिः, प्रतियोगित्वविशिष्टेत्यत्र विशेषणविशेष्यभावे विनिगमनाविरहश्च, भिन्नतया भासमानयोरपि क्रिययोः कल्पनयाभेदस्वीकारे च क्रियाभेदोच्छेदापत्तिः, क.क्यमात्रेण क्रियैक्याश्रयणे च जीवति म्रियते इत्यादेरपि प्रसङ्गात्, जानातीच्छतीत्यादावन्तत आश्रयतैव ज्ञानेच्छाद्यनुकूलो व्यापार इत्यपि स्ववासनामात्रम्, एवं सत्याख्यातार्थस्य धात्वर्थमध्ये प्रवेशनेन तत्त्वत आख्यातार्थस्यैव निरासप्रसङ्गात्, तस्मात्पचतीत्यादौ पाकानकलयत्नवान नश्यतीत्यादौ नाशप्रतियोगी जानातीच्छतीत्यादौ ज्ञानाश्रय इच्छाश्रयो देवदत्त इत्याद्याकारकः प्रथमान्तपदार्थविशेष्यक एव बोधः श्रद्धेयः । नश्यति नष्टो नक्ष्यतीत्यादौ नञ्धातोरर्थो नाश उत्पत्तिश्चेत्युत्पत्तौ कालत्रयान्वयस्यापि सम्भवात्, आख्यातजन्यसङ्ख्याभावनाप्रकारकबोधे च प्रथमान्तपदजन्यपदार्थोपस्थितेरितरविशेषणत्वतात्पर्याविषयत्वावच्छिन्नविशेष्यतया हेतुत्वान्न गौरवम्, सम्बन्धगौरवस्यादोषत्वात्, केवलं भावनाप्रकारकबोधं प्रति धात्वर्थभावनोपस्थितेः पृथग् हेतुत्वे तवैव गौरवम् । पश्य मृगो धावतीत्यत्र तमिति कर्माध्याहार्यमेव, अन्यथात्रैकवाक्यत्वाय साकाङ्क्षककर्तृकक्रिययोर्यथाकथञ्चिदन्वयस्वीकारे
खिद्यति कूणति वेल्लति, निमिषति तिर्यग् विलोकयति सद्यः । अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ॥ [काव्यप्रकाशः १०.१०३]