________________
प्रथमो भागः [परि०१-का. ३]
८१ समयाभिधायिनः सर्वे न सर्वदर्शिन इति न कश्चित्सर्वज्ञस्तथा श्रुतयोऽपि परस्पर
अष्टसहस्त्रीतात्पर्यविवरणम् कर्तरि पचतीत्यापत्तेः, अपाक्षीदित्यनापत्तेश्च । नापि फले तदन्वयः, फलानुत्पाददशायां व्यापारसत्त्वे पचतीत्यनापत्तेः पक्ष्यतीत्यापत्तेश्च । न च आमवातजडीकृतकलेवरस्योत्थानानुकूलयत्नसत्त्वादुत्तिष्ठतीति प्रयोगापत्तिः, परयत्नस्याज्ञानादप्रयोगात्, किञ्चिच्चेष्टादिनाऽवगतौ चायमुत्तिष्ठत्ति न तु शक्नोत्युत्थातुमिति लोकप्रतीतेरिष्टत्वात् । इत्थं च तिर्थो विशेषणमेव प्रधानं तु भावनैवेति स्थितम् । यदि चाख्यातार्थप्राधान्यं स्यात् तदा देवदत्तादिभिः सममभेदान्वयात् प्रथमान्तार्थस्य प्राधान्यापत्तिस्तथा च पश्य मृगो धावतीत्यत्र भाष्यसिद्धैकवाक्यता न स्यात्, प्रथमान्तार्थमृगस्य धावनक्रियाविशेष्यस्य दृशिक्रियायां कर्मत्वापत्तौ द्वितीयापत्तेः । न च एवमप्रथमासामानाधिकरण्याच्छतृ प्रसङ्गः, तथापि द्वितीयाया दुरित्वेनोक्तवाक्यस्यैवासम्भवापत्तेः । न च पश्येत्यत्र तमिति कर्म अध्याहार्यम्, वाक्यभेदप्रसङ्गात् । एवं च भावनाप्रकारकबोधे प्रथमान्तपदजन्यपदार्थोपस्थितिः कारणमिति नैयायिकोक्तमयुक्तम् । किं त्वाख्यातार्थकर्तृप्रकारकबोधे धातुजन्योपस्थितिर्भावनात्वावच्छिन्नविषयतया हेतुः, भावनाप्रकारकबोधं प्रति तु धात्वर्थभावनोपस्थितिरेव हेतुः, पश्य मृगो धावति पचति भवतीत्याद्यनुरोधादिति कल्पनीयम् । इत्थं च ‘पचति' इत्यत्रैकाश्रयिका पाकानुकूला भावना, 'पच्यते' इत्यत्रैकाश्रयिका या विक्लित्तिस्तदनुकूला भावनेति बोधः । देवदत्तादिपदप्रयोगे त्वाख्यातार्थकादिभिस्तदर्थस्याभेदान्वयः । घटो नश्यतीत्यत्रापि घटाभिन्नाश्रयको नाशानुकलो व्यापार इति बोधः, स च व्यापारः प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानम्, अत एव तस्यां सत्यां नश्यति, तदत्यये नष्टः, तद्भावित्वे नक्ष्यतीति प्रयोगः । देवदत्तो जानातीच्छतीत्यादौ च देवदत्ताभिन्नाश्रयको ज्ञानेच्छाद्यनुकूलो वर्तमानो व्यापार इति बोधः, स चान्तत आश्रयतैवेत्यादिरीत्योह्यम् ।
अत्र ब्रूमो न्यायमार्गानुरोधादुद्यद्बोधध्वस्तदुर्वादियोधाः ।
येनान्येषां दूषणे भूषणे वा सर्वत्रैव प्रोत्सहन्ते नया नः ॥ [शालिनीवृत्तम्] तत्र पचतीत्यत्रैकाश्रयिका पाकानुकूला भावनेति बोध इति यदुक्तं तत्कथं युक्तम् ? पच्यर्थानां बुद्धिविशेषानुगताधःसन्तापनत्वादिना भानस्वीकारेण कस्यापि व्यापारस्य भावनात्वेन भानायोगात्, धातुसामान्यार्थभावनायां धातुविशेषार्थतत्तद्व्यापाराणां व्युत्पत्तिवैचित्र्येणान्वयभानस्वीकारे तु पचतीत्यत्रैकाश्रयकाधःसन्तापनाद्यभिन्नव्यापारत्वेन बोधः स्यात्, स चानिष्टः, न चाध:सन्तापनादीनां देवदत्ताश्रयकत्वं सम्भवति, यत्नघटितपरम्परासम्बन्धेन तेषां तत्त्वसम्भवोक्तौ च लाघवाद् यत्नस्यैव भावनात्वेनान्वयो युक्तः,