________________
८०
अष्टसहस्त्रीतात्पर्यविवरणम्
इति सूक्तं यथैव हि सुगतादयः परस्परविरुद्धक्षणिकनित्याद्येकान्तअष्टसहस्त्रीतात्पर्यविवरणम्
यद्वाक्यपदीयं
गुणीभूतैरवयवैः समूहः क्रमजन्मनाम् ।
बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥ १ ॥ इति [ वाक्यपदीय ३८.४]
आख्यातस्य च फलाश्रये व्यापाराश्रये च शक्तिः, तत्र फलाश्रयः कर्म, व्यापाराश्रयः कर्त्ता, शक्यतावच्छेदकं चाश्रयत्वं शक्तिविशेषरूपं, न तु फलादिगर्भं, फलादेर्धातुलभ्यत्वात् । मानञ्च तत्र लः कर्मणि भावे चाकर्मकेभ्यः (पा० ३.४.६९) इति सूत्रमेव, अत्र हि चकारात् कर्त्तरि कृद् इति (पा० ३.४.६७) सूत्रोक्तं कर्त्तरीत्यनुकृष्य बोधकतारूपां तिबादिशक्तिं तत्स्थानिभूते लकारे प्रकल्प्य तस्य कर्मकर्तृविषयविधानात् । न च दर्शनान्तरीयरीत्या व्यापारस्य धात्वर्थत्वाभावात्तत्र लकारविधिः स्यादिति शङ्कनीयम्, तद्वदेव कृतामपि कर्तृकर्मावाचकत्वापत्तेः, कर्त्तरि कृदित्यस्य लः कर्मणीत्यनेन तुल्ययोगक्षेमत्वात् । अपि च मीमांसकानां कृतामिवाख्यातानामपि कर्तृवाचकत्वमस्तु भावनायाश्चाक्षेप लाभ:, घटमानयेत्यादावाक्षेपितव्यक्तेरिव तस्याः प्राधान्योपपत्तेः । (शङ्का) पचतीत्यादौ भावनाया विवरणदर्शनाद् वाच्यत्वमिति चेत्, न, पाकानुकूलव्यापारवतः कर्त्तुरपि विवरणविषयत्वाविशेषात् । न च कर्त्तुर्विवरणं तात्पर्यार्थविषयं पाकं करोतीत्यत्राशब्दार्थकर्मत्वविवरणवदितरेतरद्वन्द्वे समुच्चयांशविवरणवद्वेति न तदर्थनिर्णायकमिति वाच्यम्, भावनायां तुल्यत्वात्, किञ्च पचति देवदत्त इत्यत्राभेदान्वयदर्शनात् कर्त्तुर्वाच्यत्वमावश्यकं पक्ता देवदत्त इत्यत्रेव । न च अभेदबोघे समानविभक्तिमत्त्वं नियामकं तदभावान्नात्र स इति वाच्यम् सोमेन यजेत, स्तोकं पचति राजपुरुष इत्यादावप्यभेदबोधानापत्तेः । न च कर्त्तरि लक्षणया सामानाधिकरण्यं, पिङ्गाक्ष्यादियौगिकानामपि द्रव्यवाचित्वानापत्तेररुणाधिकरणोच्छेदापत्तेरिति दिक् । अत्र फले व्यापारः प्रधानं, तिङर्थाः कर्तृकर्मसङ्ख्याकाला विशेषणानि, तत्रापि कर्तृकर्मणी व्यापारफलयोर्विशेषणे, सङ्ख्या कर्तृप्रत्यये कर्त्तरि, कर्मप्रत्यये कर्मणि, समानप्रत्ययोपात्तत्वात् । तथा चाख्यातार्थसङ्ख्याप्रकारकबोधं प्रत्याख्यातजन्यकर्तृकर्मोपस्थितिर्हेतुरिति फलितम् । नैयायिकादीनामाख्यातार्थसङ्ख्यायाः प्रथमार्थ एवान्वयादाख्यातार्थसङ्ख्याप्रकारकबोधे प्रथमान्तपदजन्योपस्थितेर्हेतुहेतुमद्भावो वाच्यः, सोऽपि चन्द्र इव मुखं दृश्यते, देवदत्तो भुक्त्वा व्रजतीत्यादौ चन्द्रक्त्वार्थयोराख्यातार्थानन्वयादितरविशेषणत्वतात्पर्याविषयत्वघटितो वाच्य इत्यतिगौरवमिति मन्तव्यम् । कालस्तु व्यापारे विशेषणं, न तु सङ्ख्यावत् कर्तृकर्मणोस्तदन्वयः शक्यः, अतीतभावनाके