________________
८४
अष्टसहस्त्रीतात्पर्यविवरणम् त्वात्तदन्यतरश्रुतिजनितमेव ज्ञानं प्रमाणं दोषवर्जितैः कारणैर्जनितत्वादुपपद्येत ।
अष्टसहस्रीतात्पर्यविवरणम् बोधः स्यादिति चेत्, तथाव्युत्पन्नस्य स्यादेव, अत्र चानुशासनमूलशब्दनयव्युत्पत्त्यधीनो बोध उद्देश्य इति नायं प्रसङ्गः । पचतीत्यत्र विक्लित्त्यनुकूलव्यापारस्याधःसन्तापनादेः प्रातिस्विकरूपेणाखण्डेन च भावनात्वेन नयव्युत्पत्तिवैचित्र्याद द्विधा भानम्, साध्यत्वस्य च व्यापारे फलस्यानुकूलतारूपसंसर्गावच्छेदकतयैव भानं, साध्यत्वावच्छिन्नानुकूलताया एवं संसर्गत्वोपगमात्, तस्य च साध्यत्वस्य क्रियमाणं कृतमिति नये सिद्धत्वावरुद्धसाध्यत्वत्वेनान्यनये च शुद्धसाध्यत्वत्वेन भानमित्यन्यदेतत् । घटो नश्यतीत्यत्रापि द्रव्यार्थत्वनियामकसम्बन्धेन घटाभिन्नाश्रयकस्य सङ्घातभेदादिरूपनाशानुकूलव्यापारस्य भानं, घटं जानातीत्यत्राप्यनेनैव सम्बन्धेन घटवृत्त्युत्पत्तिकज्ञेयाकाररूपव्यापारभानम् । यत्तु भूषणसारकृतोक्तं सुबर्थनिर्णये जानातीत्यत्रावरणभङ्गावच्छिन्नबोधव्यापार एवार्थोऽतीतानागतस्थलेऽपि ज्ञानजन्यस्यावरणभङ्गस्यावश्यकत्वादतीतो घटो ज्ञायत इत्यादावतीतघटादेस्तदाश्रयता च विषयताया इव नैयायिकानां सत्कार्यसिद्धान्ताद् वा इति, तदापातरमणीयं, नैयायिकसाङ्ख्यमतयोः परस्परपरामर्दोपहतत्वात्, भेदाभेदसदसत्कार्याभ्युपगन्तृस्याद्वादवादिमार्गाश्रयणं विना वाचोऽप्यप्रवृत्तेः । अत एव शब्दानां निष्पत्तिं ज्ञप्ति चाधिकृत्य सिद्धिः स्याद्वादाद् (सिद्ध० १.१.२) इति सूत्रं श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासने आदावुपन्यस्तं प्रभुभिः । इत्थमेवास्तीत्यत्रापि स्वपर्यायोत्पत्त्यनुकूलस्वद्रव्यपरिणतिरूपभावनाप्रतीतिः सङ्गच्छते । स्वार्थफलव्यधिकरणव्यापाराबोधकत्वाच्च धातोर्न सकर्मकत्वं, स्पष्टभावनानवबोधे च फलसामानाधिकरण्यमेव दोषः यत्तु स ततो गतो नवेति प्रश्ने महता यत्नेन तिष्ठतीति प्रयोगात् सत्तारूपफलानुकूला भावनाऽत्र प्रतीयते इति भूषणसारकृतोक्तं, तदसत्, आकाशोऽस्तीत्यादावगतः, तत्र तत्तदवकाशदानादिना विशिष्टोत्पादानुकूलध्रौव्यरूपसत्तास्वीकारे चास्मन्मताश्रयणापत्तेः, त्रैलक्षण्यसत्पदार्थस्यास्माभिरेव स्वीकारात्, तदुवाच वाचकचक्रवर्ती उत्पादव्ययध्रौव्ययुक्तं सत् इति (तत्त्वा० ५.२९) । आत्मानं जानातीत्यादावेकस्यैवात्मनो ज्ञेयाकारप्रतियोगित्वानुयोगित्वादिना कर्मत्वं कर्तृत्वं च, विवक्षातः कारकाणि भवन्तीति न्यायस्य सर्वशाब्दिकानुमतत्वात्, स्वार्थफलाधिकरणाभिन्नाधिकरणवृत्तिव्यापारवाचित्वं सकर्मकत्वमित्यत्र च भेदस्य वैवक्षिकस्यैव निवेशात् । यत्तु अत्र द्वावात्मानौ शरीरात्माऽन्तरात्मा च, तत्रान्तरात्मा तत् कर्म करोति येन
१. तुलना वै० भू० सा० का० २८ । २. तुलना वै० भू० सा० कारिका १२ ।